SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना मत्स्यः कूर्मों वराहश्च नारसिंहोऽय वामनः । रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ।। अक्षराक्षरनिर्मुक्तं जन्ममृत्युविवर्जितम् ।। अव्ययं सत्यसंकल्पं विष्णुध्यायी न सीदति ।। इन दो पद्योंको अमितगतिने निम्नलिखित रूपमें दिया है व्यापिनं निष्कलं ध्येयं जरामरणसूदनम् । अच्छेद्यमव्ययं देवं विष्णुं ध्यायन्न सीदति ॥ मोनः कूर्मः पृथुःपोत्री नारसिंहोऽथ वामनः। : रामो रामश्च कृष्णश्च बुद्धः कल्की दश स्मृताः॥१०,५८-९। [२] हरिषेणकी धर्मपरीक्षा, ४, ७ पृ. २४ - अपुत्रस्य गतिर्नास्ति स्वर्गों नैव च नैव च । तस्मात् पुत्रमुखं दृष्ट्वा पश्चाद्भवति भिक्षुकः॥ अमितगतिका पद्य निम्न प्रकार है अपुत्रस्य गतिर्नास्ति स्वर्गों न च तपो यतः । ततः पुत्रमुखं दृष्ट्रा श्रेयसे क्रियते तपः॥ [३] हरिषेणकृत प. प. ४, ७ पृ. २४ नष्टे मृते प्रवजिते क्लीबे च पतिते पती । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ उल्लिखित पद्यसे अमितगतिके इस पद्यके साथ तुलना की जा सकती है पत्यौ प्रत्रजिते क्लीबे प्रणष्टे पतिते मृते । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ ११, १२ । [४] हरिषेणकृत घ. प. ४, ९ पृ. २४ ए. का त्वं सुन्दरि जाह्नवी किमिह ते भर्ता हरो नन्वयं अभ्यस्त्वं किल वेनि मन्मथरसं जानात्ययं ते पतिः । स्वामिन् सत्यमिदं न हि प्रियतमे सत्यं कुतः कामिनां इत्येवं हरजाह्नवी गिरिसुता संजल्पनं पातु वः॥ अमितगतिकी रचनामें इस पद्यकी तुलनाका कोई पद्य नहीं मिला । [५] हरिषेणकी घ. प. ४, १२ पृ. २५ ए अङ्गल्या कः कपाट प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो नहि धरणिधरः किं द्विजिह्वः फणीन्द्रः। नाहं घोराहिमर्दी किमसि खगपति! हरिः किं कपीशः इत्येवं गोपबध्वा चतुरमभिहितः पातु वश्चक्रपाणिः ॥ अमितगति इस कोटिका कोई पद्य प्राप्त नहीं कर सके । [४]
SR No.006233
Book TitleDharm Pariksha
Original Sutra AuthorAmitgati Acharya
Author
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1978
Total Pages430
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy