SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ११ श्री चारित्र पद पूजन । नमोऽर्हत् नाना सुगन्धिपुष्पौध-रञ्जिता चञ्चरीक- कृतनादा । धूपामोद - विमिश्रा, पततात् पुष्पाञ्जलि र्यन्त्रे।। ॐ ह्रीँ ह्रीँ हूँ ह्रीँ ह्रः श्री चारित्र पदं पुष्पाञ्जलिभिरर्चयामि स्वाहा । (पुष्पांजलि करवी). ૧૮ मोऽर्हत् रत्नत्रयी विणु साधना, निष्फल कही सदैव; भावरयणनुं निधान छे, जय जय संजम जीव । । १ । । आवश्यके चरणशुद्धि-निमित्तभूते, पूतेन्द्रियात्म-निजरुप-विभूतिदूते । सर्वादरेण निरतान् विरतानवद्याद्, भक्त्या नमामि चरणाश्रय-साधुवर्यान् पडिलेहणा-पमज्जण, पमुहा वस्सय विहिसु विविहासु । सद्धम्म बद्ध - लक्खो, खलियं निच्वंपि रक्खंतो कम्मोघ-कंतार-दवानलस्स, महोदयाणंद-लयाजलस्स । विण्णाण-पंकेरुह कारणस्स, णमो चरित्तस्स गुणायरस्स कठीन - कर्म - घनाघन-भेदकं, शमदमादि-गुणावलि-मण्डनम् । जिन - गणाधिप - साधुसुसेवितं, चरण-पञ्चविधं यजाम्यहम् - ।।२।। 11311 ।।४ ।। 11411 ॐ ह्रीँ श्रीँ परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय तत्त्वपरिणतिरुपाय श्रीमते चारित्राय जलादिकं यजामहे स्वाहा । ॐ ह्रीँ श्रीँ नमो चारित्तस्स - ए पदनो १०८ जाप.
SR No.006221
Book TitlePoojan Vidhi Samput 06 Vissthanak Mahapoojan Vidhi Shatrunjay Mahatirth Mahapoojan Vidhi Arhad Abhishek Mahapoojan Vidhi Munisuvratswami Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy