SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १२ श्री ब्रह्मचर्य पद पूजन । नमोऽर्हत् नाना सुगन्धिपुष्पौघ- रञ्जिता चञ्चरीक- कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि र्यन्त्रे ।। ॐ हाँ ह्रीँ हूँ ह्रीं ह्रः श्री ब्रह्मचर्य पदं पुष्पाञ्चलिभिरर्चयामि स्वाहा । (पुष्पांजलि करवी). नमोऽर्हत् जिन प्रतिमा जिन मन्दिरां, कंचननां करे जेह, ब्रह्मव्रतथी बहु बळ लहे, नमो नमो शीयल सदेह । । १ । । मूलोत्तरे गुणगमे व्रतशील संज्ञे, सद्ब्रह्मगुप्ति-गुपिलोर्जित-वीरचर्ये । स्थैर्याप्त-मेरुसमताः सुमताङ्गिवर्गे, शं साधवो ददतु शीलरथांग धुर्याः सीले पिण्डुग्गम-पभिइ, दोसविरहा वएसु पंचसु वि । पाणवहाईएस् य, विसोहयंतो य मालिन्नं ।। सग्गापवग्गग्ग-सुहप्पयस्स, सुणिम्मलाणंत गुणालयस्स । सव्वव्वया-भूसण-भूसणस्स, णमो हि सीलस्स अदूसणस्स ।। इत्थं लसच्छील-महानुभावं, ये द्वादश स्थानक - माश्रयन्ति । ते चन्द्रवर्मेव जिनेन्द्रलक्ष्मी-मासाद्य नित्योदयमा श्रयन्ति ॥२॥ 11311 ।।४।। 11411 ॐ ह्रीँ श्रीँ परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय सर्वव्रतशेखरायमाणाय श्रीमते ब्रह्मचर्या जलादिकं यजामहे स्वाहा । ॐ ह्रीँ श्रीँ नमो बंभवयधारीणं पदनो १०८ जाप. ૧૯
SR No.006221
Book TitlePoojan Vidhi Samput 06 Vissthanak Mahapoojan Vidhi Shatrunjay Mahatirth Mahapoojan Vidhi Arhad Abhishek Mahapoojan Vidhi Munisuvratswami Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy