SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १० श्री विनय पद पूजन । so नाना सुगन्धिपुष्पौध-रञ्जिता चञ्चरीक - कृतनादा । धूपामोद - विमिश्रा, पततात् पुष्पाञ्चलि र्यन्त्रे।। ॐ ह्रीँ ह्रीँ हूँ ह्रीँ ह्रः श्री विनयपदं पुष्पाञ्जलिभिरर्चयामि स्वाहा । (पुष्पांजलि करवी). so शौच मूळथी महागुणी, सर्व धर्मनो सार, गुण अनंतनो कंद ए, नमो विनय आचार ।। १ ।। सर्वागमेषु विनय गुणमूलभूतः, संवर्णितः सकल-कार्यकरो नराणाम् । एकेन येन हरिविक्रम-भूपमुख्याः, पात्रं बभूवु-रजरामर - सौख्यलक्ष्म्याः नाणाईणं उवयार- पमुहविणयंमि बहुविगप्पंमि । आयार-परंपरयं, वज्जंतो निउणबुद्धीए ।।२।। ।।३।। आणंदियासेस-जगज्जणस्स, कुंदिंदुपादा-मलताचणस्स । सुधम्मजुत्तस्स दयासयस्स, णमो णमो श्री विणायलयस्स 11411 भो भोः प्रमादमवधूय गुणापहारि, भक्त्या सृजन्तु विनयं गुणवत्सु सम्यक् । येन त्रिलोक-जन-वाञ्छित पुण्यपुण्या, तीर्थंकरस्य पदवी न दवीयसी स्यात् ॐ ह्रीँ श्रीँ परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय ज्ञानादिगुणमूलरुपाय श्रीमते विनयाय जलादिकं यजामहे स्वाहा ।। ॐ ह्रीँ श्रीँ नमो विणयस्स-ए पदनो १०८ जाप. ।।४।। १७
SR No.006221
Book TitlePoojan Vidhi Samput 06 Vissthanak Mahapoojan Vidhi Shatrunjay Mahatirth Mahapoojan Vidhi Arhad Abhishek Mahapoojan Vidhi Munisuvratswami Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy