SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १६ ९ श्री दर्शन पद पूजन । नमोऽर्हत्० नाना सुगन्धिपुष्पौध-रञ्जिता चचरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि यन्त्रे।। ॐ हाँ हाँ हूँ हाँ ह्र: श्री दर्शनपदं पुष्पाञ्जलिभिरर्चयामि स्वाहा । (पुष्पांजलि करवी). नमोऽर्हत्० लोकालोकना भाव जे, केवलिभापित जेह; सत्य करी अवधारतो नमो नमो दर्शन तेह।।१।। सदर्शनं सकल-दुर्गुण-दोषहारि, सद्दर्शनं सकल-सद्गुण-पोषकारि । सद्दर्शनेन चरणादिगुणाः फलन्ति, सद्दर्शनेन मनुजाः शिवमाप्नुवन्ति ||२|| तत्तत्थ - सहहाण - पहाण, सम्मत्त -पवरवत्थुमि । संकाइ-दोसजालं, परिहरमाणोपयत्तेण ||३|| अणंत विण्णाण सुकारणस्स, अणंत-संसार-विदारणस्स । अणंत कम्मावलि-धंसणस्स,णमोणमो णिम्मल-दसणस्स सकल-मङ्गल-केलि-निकेतनं,कुमत-ध्वान्त-विघातन-भास्करम् । शुचितरं निज-बोधि-समुद्भवं, भवविघात-कृते यज दर्शनम् ||५|| ॐ ह्रीँ श्री परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय तत्त्वरुचिरुपाय श्रीमते दर्शनाय जलादिकं यजामहे स्वाहा ।। ॐ ह्रीं श्रीं नमो दंसणस्स-एपदनो १०८ जाप. ||४||
SR No.006221
Book TitlePoojan Vidhi Samput 06 Vissthanak Mahapoojan Vidhi Shatrunjay Mahatirth Mahapoojan Vidhi Arhad Abhishek Mahapoojan Vidhi Munisuvratswami Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy