SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ||२|| ८ श्री ज्ञानपद पूजन । नमोऽर्हत्० नाना सुगन्धिपुष्पौध-रचिता चचरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि यन्त्रे।। ॐ हाँ ही हूँ हाँ हः श्रीज्ञानपदं पुष्पाञ्जलिभिरर्चयामि स्वाहा । (पुष्पांजलि करवी). नमोऽर्हतू० अध्यातम ज्ञाने करी, विघटे भवभ्रमभीति, सत्य धर्म तेज्ञान छे, नमोनमोज्ञाननी रीति।।१।। ज्ञानोपयोग-करणा-चरणादि-वृद्धिः, र्ज्ञानोपयोग-करणाच्छिवशर्मसिद्धिः । ज्ञानापयोग-निरता विरताः स्वदोषाज,-ज्ञानं ततः सदुपयोगमयं नमामि अंगाणंगसरुवे, सुयंमिसब्बत्थनिच्छियत्थंमि । अणवरयं गयचित्तो, तयत्थपरिभावणुज्जुत्तो छहव्व-पज्जाय-गुणायरस्स, सया पयासी करणोघुरस्स । मिच्छत्त अण्णाण तमोहरस्स,णमोणमोणाण-दिवायरस्स ||४|| ज्ञानाद्विदन्ति खलु कृत्यमकृत्यजातं, ज्ञानाच्चरित्र-ममलंच समाचरन्ति । ज्ञानाच्च भव्यभविनः शिवमाप्नुवन्ति, ज्ञानं निदान-मखिलोत्तम-शर्मलक्ष्म्याः ।।५।। ॐ ह्रीं श्री परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय तत्त्वावबोधरुपाय श्रीमते ज्ञानाय जलादिकं यजामहे स्वाहा ।। ॐ ह्रीं श्रीं नमो नाणस-एपदनो १०८ जाप. ||३|| ૧૫
SR No.006221
Book TitlePoojan Vidhi Samput 06 Vissthanak Mahapoojan Vidhi Shatrunjay Mahatirth Mahapoojan Vidhi Arhad Abhishek Mahapoojan Vidhi Munisuvratswami Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy