SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ७ श्री साधु पद पूजन । नमोऽर्हत्० नाना सुगन्धिपुष्पौध-रजिता चचरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि यन्त्रे।। ॐ हाँ ही हूँहौँ : श्री साधुभगवन्तं पुष्पाञ्जलिभिरर्चयामि स्वाहा । (पुष्पांजलि करवी). नमोऽर्हत्० स्याद्वाद गुण परिणम्यो, रमता समता संग; साधेशुद्धानंदता, नमो साधु शुभरंग ।।१।। बाह्यान्तरङ्ग रिपुनिर्दलनैकहेतौ, केतौ शिवस्य सरणेस्तपसि प्रवृत्ताः ।। क्षान्त्यादिधर्मनिरता विरतास्तपस्वि,-वर्या दिशन्तु विविधोत्सव मंगलानि मासमास तिमासाइ-विविह-तव-कम्मकरण-पडिद्धे । विस्सामणाइणातह, तवस्सिणोपडिचरेमाणो ||३|| संतज्जियासेस परीसहाणं,णिस्सेसजीवाण दयागिहाणं । सण्णाण-पज्जाय-तरुवणाणं, णमोणमोहोउ तवोधणाणं ||४|| श्रीतीर्थकृत्पदविधायि तपस्विवर्ग,-वात्सल्य-पुण्य-पदवी-मधिगम्य सम्यक् । श्री वीरभद्रमुनि-वद्विधिना विधेयं, स्थानं हि सप्तममिदं शिवसौख्यहेतु ॐ ह्रीं श्रीं परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय मुक्तिमार्गसाधनसावधानाय श्रीमते साधवे जलादिकं यजामहे स्वाहा ।। ॐ ह्रीं श्रीं नमो लोए सब्बसाहूण-ए पदनो १०८ जाप. ||५||
SR No.006221
Book TitlePoojan Vidhi Samput 06 Vissthanak Mahapoojan Vidhi Shatrunjay Mahatirth Mahapoojan Vidhi Arhad Abhishek Mahapoojan Vidhi Munisuvratswami Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy