SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ||२|| ६ श्री उपाध्याय पद पूजन | नमोऽर्हत्० नमोऽहत्० नाना सुगन्धिपुष्पौध-रञ्जिता चचरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि यन्त्रे।। ॐ हाँ ह्रीं हूँ हाँ हु: श्री उपाध्याय भगवन्तं पुष्पाञ्जलिभिरर्चयामि स्वाहा । (पुष्पांजलि करवी). नमोऽर्हत्व बोध सूक्ष्म विणु जीवने, न होय तत्त्व प्रतीत; भणे भणावे सूत्रने, जय जय पाठक गीत।।१।। जात्या कृतेन मुनिमार्ग-गताब्दराशे-द्वा विलीन-वृजिनाः सुजिनागमज्ञाः । शिष्याः पठन्ति समुपेत्य यदीयपार्श्वे, ते मङ्गलं ददतुपाठकपूज्यपादाः ससमय परसमय परुढयाठ, संसय सहस्स निम्महणे । सुस्सूसंतो निच्चं, बहुस्सुए साहुणोपवरे ||३|| सब्बोहि बीजंकुरकारणाणं, णमोणमो वायगवारणाणं । कुब्बोहिदंती हरिणेसराणं, विग्घोष संताव पयोहराणं ||४|| पाषाणतुल्योऽपिनरो यदीय,-प्रसादलेशाल्लभते सपर्याम् । जगद्धित पाठकसंचयः सः, कल्याणमालां वितनोतुसंघे ॐ ह्रीं श्रीं परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय शुद्धसिद्धान्ताध्यापनप्रवणाय श्रीमते उपाध्यायाय जलादिकं यजामहे स्वाहा ।। ॐ ह्रीं श्रीं नमो उवज्झायाणं ए पदनो १०८ जाप ||५||
SR No.006221
Book TitlePoojan Vidhi Samput 06 Vissthanak Mahapoojan Vidhi Shatrunjay Mahatirth Mahapoojan Vidhi Arhad Abhishek Mahapoojan Vidhi Munisuvratswami Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy