SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ १० ३-श्री प्रवचन पद पूजन । नमोऽर्हत्० नाना सुगन्धिपुष्पौध-रञ्चिता चचरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि यन्त्रे।। ____ॐ हाँ ही हूँही हुः श्री प्रवचन भगवंतं पुष्पाञ्जलिभिरर्चयामि स्वाहा । (पुष्पांजलि करवी). नमोऽर्हत्० भावामय औषध समी, प्रवचन अमृतवृष्टि । त्रिभुवन जीव ने सुखकरी, जय जय प्रवचन दृष्टि ।।१।। तैर्थंकराद्वदनपङ्कजतः प्रसूतं, वाक्यं परागसदृशं भविनां हिताय । अस्योपयोग सहितोऽथ मुनिप्रधानः, सङ्घः सदा प्रवचनं भवता विभूत्यै ।।२।। सन्नाण चरण दंसण-महाभरूद्धरण-पच्चल-सहावं | चाउवनं संघ, एक्कं सरणं तिमन्नतो ।।३।। अणंतसंसुद्ध गुणायरस्स,ढुक्खंधयारूग्ग-दिवायरस्स । अणंतजीवाण दयागिहस्स,णमोणमोसंघचउब्विहस्स ।।४।। एवं तृतीय-पद-भक्ति-फलप्रकाशं, वृत्तं निशम्य जिनदत्तमहार्हतस्य । भक्तिर्दृढा प्रवचने रचयन्तु हर्षाद, येनार्हतं पदमदंभतया भवेन्दः ।। ५ ।। ॐ ह्रीं श्रीं परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय सकलगुणरत्न रत्नाकराय श्रीमते प्रवचनाय जलादिकं यजामहे स्वाहा ।। ॐ ह्रीं श्रीं नमो पवयणस्स-पदनो १०८ जाप.
SR No.006221
Book TitlePoojan Vidhi Samput 06 Vissthanak Mahapoojan Vidhi Shatrunjay Mahatirth Mahapoojan Vidhi Arhad Abhishek Mahapoojan Vidhi Munisuvratswami Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy