SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ २- श्री सिद्ध पद पूजन । नमोऽर्हत् नाना सुगन्धिपुष्पौध- रञ्जिता चञ्चरीक कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्चलि र्यन्त्रे।। ॐ ह्रीँ ह्रीँ हूँ ह्रीँ ह्रः श्री सिद्धभगवन्तं पुष्पाञ्जलिभिरर्चयामि स्वाहा । (पुष्पांजलि करवी). so गुण अनन्त निर्मळ थया, सहज स्वरूप उजास । अष्ट कर्म मळ क्षय करी, भये सिद्धि नमो तास ।।१।। गांगेय-धातुरिव कर्मरजो विदग्ध-मात्मस्वरूप मधिरुह्य गुणक्रमालिम् । ध्यानानलेन विमलं विदधे निजं यैस्ते सिद्धये मम भवन्तु समस्तसिद्धाः ।। २ ॥ ववगय-जरमरण-भये, सिवमयल-मणंत- मक्खयं पत्ते । परमेसरे य सिद्धे, समिद्धं सोक्खे नमंसंतो ।। ३ । लोगग्गभागो - वरिसंठियाणं, बुद्वाण सिद्धाण मणिदियाणं । णिस्सेस कम्मक्खय कारगाणं, णमो सया मंगलधारगाणं ||४|| यद्दीर्घकाल-सुनिकाचित-बन्धबद्ध - मष्टात्मकं विषमचार मभेद्यकर्म । नश्यं निहत्य परमं पदमापि यैस्ते, सिद्धा दिशन्तु महतीमिह कार्यसिद्धिम् ।। ५ ॥ ॐ ह्रीँ श्रीँ परमपुरुषाय परमेश्वराय सर्वविधकर्मनिर्मुक्ताय, श्रीसिद्धभगवते जलादिकं यजामहे स्वाहा ।। ॐ ह्रीँ श्रीँ नमो सिद्धाणं- पदनो १०८ जाप.
SR No.006221
Book TitlePoojan Vidhi Samput 06 Vissthanak Mahapoojan Vidhi Shatrunjay Mahatirth Mahapoojan Vidhi Arhad Abhishek Mahapoojan Vidhi Munisuvratswami Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy