SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ १-श्री अर्हत् पद पूजन | यंत्र पर अष्टप्रारी पूल-islid वनि ३ वेध नमोऽर्हत० नाना सुगन्धिपुष्पौध-रञ्जिताचचरीक-कृतनादा | धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि यन्त्र।। ___ॐ हाँ ही हूँ हाँ हू: श्री अर्हन्दगवन्तं पुष्पाञ्जलिभिरर्चयामि स्वाहा । (पुष्पांजलि करवी) नमोऽर्हत्० परमपंच परमेष्ठिमां परमेश्वर भगवान; चार-निक्षेपेध्याइये, नमो नमो श्रीजिनभाण।।१।। यन्नाम - मन्त्रजप-लब्ध-भवाब्धिकूला, मूलानि जन्म, जरया मरणस्य भित्त्वा । भव्या ब्रजन्ति पदमक्षय मस्तदोष, सोऽहन ददातु विरूज पदमर्च केभ्यः ||२|| सबजगजीव बंधुर,-बंधवभूये जिणे जियकसाए। सिवपंथ सत्थवाहे, तत्थाहि गिराहि थुणमाणो ॥३॥ णमोणत-विन्नाण-सहसणाणं, सयाणंदिया-सेसजंतूगणाणं । भवाम्भोज विच्छेयणे वारणाणं, णमो बोहियाणं वराणं जिणाणं पुष्पप्रदीपाक्षत - धूपपूगी-फलै जिनेन्द्र-प्रतिमां प्रपूज्य । ये लक्षशः श्री परमेष्ठिमंत्र, जपन्ति ते तीर्थकृतो भवन्ति ||५|| ___ॐ ह्रीं श्रीं परमपुरुषाय परमेश्वराय अनन्तानन्त ज्ञानशक्तये जन्मजरमृत्युनिवारणाय श्रीमते | अर्हते जलादिकं यजामहे स्वाहा ।। ॐ ह्रीं श्रीं नमो अरिहंताणं-एपदनो १०८ जाप. આ પ્રમાણે દરેક પૂજનમાં સમજવું. ||४||
SR No.006221
Book TitlePoojan Vidhi Samput 06 Vissthanak Mahapoojan Vidhi Shatrunjay Mahatirth Mahapoojan Vidhi Arhad Abhishek Mahapoojan Vidhi Munisuvratswami Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy