SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ४ श्री आचार्य पद पूजन। नमोऽर्हत्0 नाना सुगन्धिपुष्पौध-रञ्जिता चचरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि यन्त्रे।। ॐ हाँ हाँ हँ हाँ हः श्री आचार्यभगवंतं पुष्पाञ्जलिभिरर्चयामि स्वाहा । (पुष्पांजलि करवी). नमोऽर्हत् छत्रीश छत्रीशी गुणे, युगप्रधान मुणिंद । जिनमत परमत जाणता, नमो नमो ते सूरिंद.।।१।। धर्मोपदेशकवरा गुरवो गणीन्द्रा, आचार्यमुख्यविबुधाः प्रवरप्रतापाः। आचारमार्गहृदयाः सदयाः सदा या । देयासुरस्तवृजिना जिनतत्त्वमार्गम्।।२।। करुणो य हिणो गुरुणो, पंचविहायार-धरणधीरस्स । अणुवकय-जणाणुग्गह,-भावंसम्मंपसंसंतो ।।३।। कुवादि-केलीतरु-सिंधुराणं, सूरीसराणं मुणिबंधुराणं । धीरत्त-संतज्जिय-मंदराणं, णमो सया मंगलमंदिराणं सूरीन् सदाचारविचारसारा-नावारयन्तान स्वपरान् यथेष्टम् । उग्रोपसर्गक-निवारणार्थ-मभ्यर्चयाम्यक्षत-गंधधूपैः ।।५।। ॐ हीं श्रीं परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय पाचारपवित्राय श्रीमते आचार्याय जलादिकं यजामहे स्वाहा ।। ॐ ह्रीं श्रीं नमो आयरियाणं-ए पदनो १०८ जाप. ||४|| ૧૧
SR No.006221
Book TitlePoojan Vidhi Samput 06 Vissthanak Mahapoojan Vidhi Shatrunjay Mahatirth Mahapoojan Vidhi Arhad Abhishek Mahapoojan Vidhi Munisuvratswami Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy