________________
सर्व- वांछित दातारं, मोक्षफल प्रदायकं । शंखेश्वर पुराधीशं, पार्श्वनाथं जिनं स्तुवे ।। कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति । प्रभुस्तुत्य मनोवृत्तिः, पार्श्वनाथः श्रियेऽस्तु वः ।।
(१) ॐ ह्रीँ नमो अरिहंताणं । (२) ॐ ह्रीँ नमो सिद्धाणं । (३) ॐ ह्रीँ नमो आयरियाणं । (४) ॐ ह्रीँ नमो उवज्झायाणं । ( ५ ) ॐ ह्रीँ नमो लोए सव्वसाहूणं । (६) ॐ ह्रीँ श्री पार्श्वनाथाय नमः । ।। आ पाठ त्रण वखत बोली नमस्कार करवा ।
स्वस्ति- नमोऽर्हत् सिद्धाचार्योपाध्याय - सर्व साधुभ्यः
પૂજન કરવાના છીએ તે ભૂમિ શુદ્ધિ આદિના મંત્રો
(9)
પૂજન ભૂમિની આજુબાજુના વાયુમંડલને શુદ્ધ કરવા માટે વાયુ-કુમાર દેવને વિનંતિ..... ॐ ह्रीँ वातकुमाराय विघ्नविनाशकाय महीं पूतां कुरू कुरू स्वाहा ।।
SIM (E) ना घासथी लूमिनुं प्रमान 5.
(२)
-
પૂજન ભૂમિ ઉપર સુગંધિ જળનો છંટકાવ કરવા માટે મેઘકુમાર દેવને વિનંતિ.... ह्रीँ मेघकुमाराय धरां प्रक्षालय प्रक्षालय हूँ फुट् स्वाहा ।। डाल पाएगीमां जोजी भूमि उपर छांट.
૨