________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [९], मूलं [३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३४४३५१]
श्रीभग
लघुवृत्ती
गाथा:
| स्नेहभृततप्ततापिकायां प्रक्षिप्तः प्रथमसमये घृतादि गृह्णात्येव, शेपेषु समयेषु गृह्णाति विसृजति च, एवमयं जीवः प्राक्तनं वपुस्त्य|क्त्वा यदाऽन्यद् गृह्णाति तथा प्रथमसमये उत्पत्तिस्थानगतान वपुर्योग्यपुद्गलान् गृह्णात्येव इत्ययं सर्वबन्धः, ततो द्वितीयादिषु । |समयेषु तान् गृह्णाति विसृजति च, एष देशे बन्धः, तेनौदारिकवपुषो देशबन्धस्सर्ववन्धश्वास्ति, सर्ववन्धे 'एक समयंति अपूपदृष्टान्तेनैव तत्सर्वबन्धस्खैकसमयत्वात् , 'देसबंधे'इत्यादि, तत्र यदा वायुर्मनुष्यादिर्वा वैकिपं कृत्वा त्यक्त्वा च पुनरौदारिकस्य | | समयमेकं सर्वबन्धं कृत्वा पुनस्तम्य देशवन्धं कुर्वनेकसमयानन्तरं म्रियते तदा जघन्यत एक समयं देशबन्धेऽस्य स्यादिति, 'उको
सेणं तिणि पलिओवमाई समऊणाईति, कथं ?, यस्मादौदारिकशरीरिणां ३ पल्योपमानि उत्कृष्टा स्थितिः, तेषु च प्रथम| समये सर्वबन्धक इति समयन्यूनानि ३ पल्योपमानि उत्कर्षत औदारिकवपुषां देशबन्धकालः स्यात् , 'एगिदियओरालिए'त्यादि, देशबन्धे 'जहपणेणं एक समयंति, कथं?, वायुसैदारिकशरीरी वैक्रियं वपुर्गतः,पुनरौदारिकप्रतिपत्तौ सर्वबन्धको भूत्वा देशबन्धकश्चैकं समयं भूत्वा मृत इत्येवमिति,'उकोसेण बावीस मिति, एकेन्द्रियाणामुत्कर्पतो २२ वर्षसहस्राणि स्थितिः, तत्रासौ प्रथमसमये सर्वबन्धकः, शेषकालं देशबन्धकः, एवं समयोनानि २२ वर्षसहस्राण्येकेन्द्रियाणामुत्कर्षतो देशबन्धकाल इति, 'पुढविकाइए'त्यादि, 'देसवंधे जहाणेणं खुड्डागं भवग्गह'त्ति, कथं?, औदारिकशरीराणां क्षुल्लकभवग्रहणं जघन्यतो जीवितं, तच्च गाथाभिर्निरूप्यते-"दोण्णि सयाई नियमा छप्पण्णाई पमाणओ हुँति । आवलियपमाणेणं खुड्डागभवग्गहणमेयं ॥१॥ पण्णट्टि सहस्साई पंचेव सयाई तहय छत्चीसा । खुड्डागभवग्गहणा हवंति अंतोमुहुत्तेणं ।।२।। सत्तरस भवग्गहणा खुड्डागा हुंति आणुपाणमि ।। तेरस चेव सयाई पंचाणउयाई अंसाणं ॥३॥" इहोक्तलक्षणख ६५५३६ मुहूर्नगतक्षुलकभवग्रहणराशेः सहस्रत्रयसप्तत्रिंशच्छत
दीप अनुक्रम [४२२४२९]
~289