________________
आगम
(०५)
“भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [१], वर्ग H, अंतर्-शतक H, उद्देशक [१], मूलं [१२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
१ शतके
१ उद्देशः
प्रत सूत्रांक [१२]
गाथा
माणाः १५, अथ त्रिकयोगाः, आहृता आहियमाणा आहरिष्यमाणाः १ आहृता आहियमाणा अनाहुताः२ आहृता आहियमाणाअनाहियमाणाः ३ आहियमाणा अनाहरिष्यमाणा अनाहताः ४ आहृता आहरिष्यमाणा अनाहृताः ५ आहृता आहरिष्यमाणा अनाहियमाणाः ६ आहृता आहरिष्यमाणा अनाहरिष्यमाणाः७ आहृता अनाहृता अनाहियमाणा: ८ आहृता अनाहता अनाहरिष्यमाणाः | ९ आहृता अनाहियमाणा अनाहरिष्यमाणाः १० आह्रियमाणा आहरिष्यमाणा अनाहताः ११ आहियमाणा आहरिष्यमाणा अनाहियमाणाः १२ आहियमाणा आहरिष्यमाणा अनाहरिष्यमाणाः १३ आहियमाणा अनाहृता अनाहियमाणाः १४ आह्रियमाणा अनाहता अनाहरिष्यमाणाः १५ आह्रियमाणा अनाहियमाणा अनाहरिष्यमाणाः १६ आहरिष्यमाणा अनाहता अनाहियमाणाः | १७ आहरिष्यमाणा अनाहता अनाहरिष्यमाणाः १८ आहरिष्यमाणा अनाहियमाणा अनाहरिष्यमाणाः १९ अनाहृता अनाहियमाणा | अनाहरिष्यमाणाः २० एवं त्रिकयोगे जाता विंशतिः, अथ चतुष्कयोगाः-आहता आहियमाणा आहरिष्यमाणा अनाहृताः १ आहृता आहियमाणा आहरिष्यमाणा अनाहियमाणाः २ आहता आह्रियमाणा आहरिष्यमाणा अनाहरिष्यमाणाः ३ आहृता आह-| रिष्यमाणा अनाहृता अनाहियमाणाः४ आहृता आहरिष्यमाणा अनाहृता अनाहरिष्यमाणाः ५ आहृता आहरिष्यमाणा अनाहिय-| माणा अनाहरिष्यमाणाः ६ आहृता आहियमाणा अनाहता अनाहियमाणाः ७ आहृता आह्रियमाणा अनाहृता अनाहरिष्यमाणाः ८ आहृता आह्रियमाणा अनाहियमाणा अनाहरिष्यमाणाः ९ आह्रियमाणा आहरिष्यमाणा अनाहता अनाहियमाणाः १० आहियमाणा आहरिष्यमाणा अनाहृता अनाहरिष्यमाणाः ११ आहियमाणा आहरिष्यमाणा अनाहियमाणा अनाहरिष्यमाणाः १२ आहरिष्यमाणा अनाहता अनाहियमाणा अनाहरिष्यमाणाः १३ आहृता अनाहृता अनाहियमाणा अनाहरिष्यमाणाः १४ आह्रियमाणा अनाहृता अना
दीप अनुक्रम [१६-१७]
||७||
~22~