SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१५२] गाथा ||१३५ १४०|| दीप अनुक्रम [३३३ ३४०] श्री अनुयोग चूर्णी ॥ ९१ ॥ "अनुयोगद्वार"- चूलिकासूत्र - २ (चूर्णि :) मूलं [१५२] / गाथा || १३५-१४०|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५], चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णि: जलाहरणाइया, एवं जया घटो जलाहरणक्रियाजुत्तो भवति तदा उयधरं वा अवत्थं एवं च सदे णातो अत्थो विसेसिज्जति अत्थतो विवक्षति ध्वानं, एवंविहं माणं चत्धुभूतं भवति, अतो एवंभूतो भवतीत्यर्थः, एते गमादि सत्तवि गया दोसु तु अवतरंति-गाणनए चरणनये, णाणणये सत्त णेगमादयो गया इमेरिसं णाणोवदेसं इच्छंति - णातंमि गिहितब्वे ' गाथा ( *१३९ - २६७ ) णायंमि नाम सम्मं परिच्छिन्ने, तओ से दुहा गप्पते, तेसु य णाति जो घेत्तव्यो आदीयब्वो तस्स आसादने गेण्डेयच्वो कज्जसाधकः, उक्तस्य विपक्खभूतो ण घेतब्वो, जतितव्यंति मनोवायकायेहिं घेत्तव्यो अगहणगहियन्वे अघेतब्बे उदासीत्वेन ' एव मित्यवधारणे घेत्तव्वे वा पयतियन्वं इति उवदंसणे, जो एवंविहो उबदेसो सो सब्बो जयणामा भवतीत्यर्थः, णता चैव गमादीया चरणगुणठितमेरिसं पडिवयंति ' सव्वेसिं' गाथा ( *१४०-२६७ ) सब्वेत्ति मूलसाहप्पसाहभेदिणा अप्पणो अभिप्पाएण गप्पगारा एयरस य णयस्स भेदा जे तेसिं वतव्वयां भणितं अहवा एगस्स वत्थुणो पज्जवा वत्तव्वत्ति बच्चा, अहवा वत्तव्या गतिजीवादि तच्च सब्बभेदाण णिसामेत्ता-सोतुं अवधारितुं वा मिसामित्तए तंमि एवंविहणयवत्तब्वयंमि किं सव्वणयविसुद्ध १, उच्यते-' तं सव्व ' इत्यादि चरणमेव चरणं वा चरिओ गुणा खमादिया अणेगविधा तेसु जहडिओ साहू सो सव्वणयसंमतो भवतीति ॥ इति श्रीश्वेताम्बराचार्यजिनदासगणिमहत्तरपूज्जपादानामनुयोगद्वाराणां चूर्णिः ॥ ॥ इति सम्मत्ता अनुयोगद्वारचूर्णिः ॥ अथ 'नय' वर्णनं क्रियते ~95~ ज्ञानक्रियानयाँ | ॥ ९१ ॥
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy