SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार'- चूलिकासूत्र-२ (चूर्णि:) ........................मूलं [१५२] / गाथा ||१३५-१४०|| .... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक श्री [१५२] गाथा ||१३५ कल ॥९ ॥ १४०|| - घेव' गाहा (*१३४-२६१) संधिया गया, पदति करेमित्ति पदं भंतेत्ति पदं, सामायिकति पदं, पयत्यो अभ्युपगमे करेमिति,13 व्याख्या भंते ! इत्यामंत्रण, सामाइयं पर्द, सेस फंख्ये, विग्गहोत्ति समासो भाणियब्बो, सुत्तस्स अत्थरस वा दोमुम्भावणा चालणा, दोसपरिहर- भेदाः | पत्थं उत्तरपदाणं अत्थपसाधकं पसिद्धी, वर्द्धनं वृद्धिः व्याख्या इत्यर्थः, जम्हा सुत्तं अत्यो य विक्रप्पेहि अणेगधा वक्खाणकर- नयाश्च | णतो वद्धति, एवं वस्खाणपदेण सुत्पदं वत्तियं भवति, गतो अणुगमो || ‘से किं तं णय' इत्यादि (१५२-२६४) णेग-18 | मादि सत्त मूलणता, तत्थ णेगमे भवति 'णेगेहिं ' इत्यादि (*१३५-२६४) गामवसाहिवत्थगदितेहि गमो भाणियव्यो, | संगहो इमो भवति 'संगहिय' इत्यादि (१३६-२६४) मिम्मयरययसुवण्णतंबयमहप्पकिण्हादिवण्णविसेसणविसिडेसुवि घडेसु एक अविसिटुं घड़मावं इच्छति, भूतेसु कठिणगुणं व । ववहारो इमो 'वच्चई त्यादि, तीतमणागतवट्टमाणेसु सब्बावत्थासु दिढ घर्ड इच्छति लोगसंववहारपरतणतो वबहारस्स, उज्जुसुयस्स इमो 'उजुसुत्तो पढप्पण्ण' इत्यादि (*१३७-२६४) अतीयकालघडं अणुप्पण्याकालघडं च अभावतणतो असंववहारत्तणतो य णेच्छति खरबिसाणं व, 'सद्दणतो इच्छति' इत्यादि सुतं, दतं चेव पडुप्पण्णकालियं अत्थं उजुसुत्ताभिप्यायतो विसेसिययरं इच्छति, जहा तिष्णि णेच्छह णामघडं ठवणापडं शरीरभव्यशरीर द्रव्यघडं च, जलाभरणादिकज्जसाधणसमत्थं रिकमोमंधियं वा जहा कहंचि ट्ठियं इच्छतीत्यर्थः, समभिरूढो इमो-'वत्थूतो' इत्यादि (*१३८-२६४)णेच्छति, इह एगत्थिया, एगट्ठिय एगट्ठिय अक्खराभिलावभिण्णतणतो णियमा अत्थभेदो, अत्यभिण्णतणतो | वत्थुभेदो, एवं समभिरूढो एगट्ठिया णेच्छति, जहा घटः कुटो न भवति, कथी, उच्यते? 'घट चेष्टायां' 'कुट कोटिल्ये एवं अभिधाण| समं अत्थं आरुभतीति समभिरूढो भवतीत्यर्थः, एवंभूतो इमं आह-'बंजण' इत्यादि, बंजणं घटः अत्थो सचेट्टा - CARSHISARDAS - दीप अनुक्रम [३३३ -- ३४०] -45 - ~94
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy