SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [११६ १३०] गाथा |१६ ८२|| दीप अनुक्रम [१३९ २३४] “अनुयोगद्वार”- चूलिकासूत्र - २ (चूर्णि :) .. मूलं [११६- १३०] / गाथा ||१६-८२|| मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४५], चूलिकासूत्र- [ ०२ ] "अनुयोगद्वार" चूर्णि श्री अनुयोग चूर्णी ॥ ४९ ॥ गाहा (७९ - १३९) किलाभिययं विच्छायमांसोपचितं पञ्झाणं अतिचितापवियसुकत भेदेनांगतं च प्रकर्षेण प्लुता अच्छी अंसुपूर्णा बहुवारा - बहुशः तस्येति प्रियजनस्य वियोगे इत्यर्थः । इदाणिं पसंतरसलक्खणं 'जिंहोस ' गाहा ( *८०-१३९ ) हिंसानृतादिदोसरहितस्य क्रोधादित्यागेन प्रशान्तस्य इंद्रियविषयविनिवृत्तस्य स्वस्थमनसः हास्यादिविकारवर्जितः अविकारलक्षणः प्रशान्तो है रसो भवति, प्रशान्तरसे उदाहरणं ' सद्भाव ' गाहा ( *८१-१३९ ) सम्भाव इति निर्विकारता धर्मार्थे न लोकनिमित्तं निष्वियारस्य व्याक्षेपादिवर्जितः इंद्रियादिदोससु उवसंतो कोधादिसु पसंतो पसन्नमणी चिंतेतो जो सो सम्मदिडी, हीत्यत्यर्थं मुनेः प्रशान्तभावातिशयप्रदर्शने पीवरा महती श्री शोभा महाश्रीक इत्यर्थः ' एते व कबरसा (८२-१३९ ) बत्तीसं जे सुत्तस्स दोसा ते बत्तीससुतदोसा जओ बत्तीसदोसवइकरेण एते उप्पन्ना, कथं ?, उच्यते, जधा वीरो रसो संगामादिसु हिंसाए भवति तह तवसंजमकरणादिसुचि संभवईति । एवं सुभवइकरेण उप्पज्र्ज्जति, उदाहरणगाथासु य जहाभिहिया जाणितच्या, मुद्धत्ति कथिद्गाथासूत्रबंध: अन्यतमरसेनैव सुद्धेन प्रतिबंधः कश्चिन्मिश्रः द्विकादिसंयोगेन गतं णवणामं । इदाणिं दसणार्म' से किं तं दसनामे १,' दसणामे पण्णत्ते, दसविहे गोणे ' इत्यादि (१३०-१४०) गुणाज्जातं गौर्ण, क्षमते इति क्षमण इत्यादि, गोगोण्णो अयथार्थ अकुंतः सकुंत इत्यादि, आदिपदमादाणिदं चूलिकेत्यादि, विपरीतः पक्षः प्रतिपक्षः असिवा सिवा इत्यादि, लवतीति लाई आदानार्थेन वा युक्तं ला आदाने इति लाधुं तं अलाबु भण्णति, सुभवर्णकारी सोभयतीति सुंभकस्तथापि कुशुंभकमित्युच्यते, यथावस्थितं अच लितभाषकं विपरीतभाषकं श्रुते असत्यवादिनं, अहवा अत्यर्थ लवनं विब्रुवानं तं विपरीतभाषकं ब्रूते असत्यवादिनमित्यर्थः, ४ ॥ ४९ ॥ प्रधानभावः प्राधान्यं बहुत्वे वा प्राधान्यं ' असेोगवणे त्यादि, जो पितृपितामहनाम्नोत्क्षिप्त उन्नमित उच्यते, ~ 53~ दशनामा धिकारः
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy