SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) ........................मूलं [११६-१३०] / गाथा ||१६-८२|| ...... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [११६ १३० चूणों गाथा ||१६ ८२|| नसदुःखेनातितापितमात्मानं परिनिर्वातत्वात् समंतात् णिव्ववियदुकखे परिनिव्वुडे, ऊर्द्धक्षेत्रलोकान्ते आत्मस्वरूपावस्थापनात, पारिणादिअन्तकडे सर्वसंसारिभावानां अंतकारित्वात् अंतकडे, उत्तरोत्तरं वा सर्वसुखानां अंतं प्रकर्ष प्राप्त इति अंतकडे, सुखदुःखांतकारित्वा-द मिका व वा अंतकडे, सर्वे दुखःप्रकाराः पहिणा यस्य स भवति सम्बदुःखप्पहीणो, चउहं घातिकम्माण खयोवसमकालकरण एव उभयस-1 भावत्तणतो खओवसमिते भावे, खओबसमणिफण्णे पुण उत्तरकालं 'आभिणियोहियनाणली त्यादि, सेस कंठ्यं, पुरि समंता ४ तिकच हैणामो जं जं जीवं पोग्गलादियं दब जंज अवत्थं पावति तं अपरिचत्तसरूवमेव तथा परिणमति सा किरिया परिणामितो भावो | भण्णति, सो य सादी अणादी दुविहो, तत्थ सादी 'जुण्णासुरे' त्यादी, इह परिणतीरूपः पारिणामिकः अहबा नवा जीर्णेतरा सुराभावः सर्वास्ववस्थासु परिणता इत्यर्थः, निनादोलक्षितो घात इव निर्धातः जूबओ-अमोहो जक्खालित्ता-अग्निपिसाचा धूमिका रूक्षा अविरला सा धूमामा भूमौ पतितैवोपलक्ष्यते महिया, रजस्वला सोरयुग्धातो, अड्डाइयदीवसमुद्देसु चंदसूराण जुगवोवरागभावितणओ बहुवयणं, कविहसियं अम्बरतले ससई लक्खिज्जति, जलिय बा, सादिपीरणामभावो पुग्गलाण चयावचयत्तणया, सेसं कंठ्यं ।। इदाणि सन्निवादितो भावोऽन्यभावेन सह निपात्यत इति संनिपातिकः, अविरोधेन वा द्विकादिनैकत्र मेलकः सनिपातिकः, द्विकसंयोगे उदयोपशमी प्रथमसनिपातिको निष्पन्नः, एवं द्वित्रिचतुःपंचकयोगाः सर्वे पड्विंशतिभंगा उक्ताः । इयाणि दुगादिसंजोग - गपरिमाणप्रदर्शकं सूत्र 'तस्थ ण दस दुगसंयोगा' इत्यादि, कंव्यं । इयाणि अपरिण्णायदुगादिसंयोगमंगभावुकित्तणज्ञापनार्थ सूत्रमाह-'तस्थ णं जे ते दस दुगसंजोगाते णं इमे-अस्थि एगे उदइएउवसमाणिफण्णे' इत्यादि, सव्वं सुत्तसिद्धं, अतो परं ४ ॥४४॥ सनिपातियभंगोवर्दसणा सवित्थरा कज्जति, तत्थ सीसो पुच्छति 'कतरे से णामे उदइएउवसमाणफण्णे?, आचार्या आह-' उदएत्ति || दीप अनुक्रम [१३९ २३४] ~48~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy