SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [११६ १३०] गाथा ||१६ ८२|| दीप अनुक्रम [१३९ २३४] श्री अनुयोग चूर्णी ॥ ४३ ॥ "अनुयोगद्वार"- चूलिकासूत्र - २ (चूर्णि :) . मूलं [११६ - १३०] / गाथा ||१६-८२|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५], चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णि: ए बौवसमिकः, उदयअभावो उवसमो, एस दुविहो सुतं, अत्थ उबसमो उवसमसेढिपडिवनस्स मोहणिज्जमणंता शुबंधिमादिकम्म| उवसमकाले उवसमेन्तस्स उवसमिए वोवसमितो भावो भवति, उवसमणिप्फण्णो पुण स एवोत्तरकालं उवसमिकसम्मो उवसंतकांधे इत्यादि भण्णति, सेसं कंठ्यं, कम्माण खयए व खाइयति, जस्स न रहो संभवति अरहा कम्मारिजित्तणातो जिणो णाण संपुष्णततो केवली गमववहाराभिप्यायतो णाणावरणखयवेक्खचणतो तक्खाइतो, अणावरणादि चउरो एगडिया किंचि विसेसत्थजुचा वा इमेण विधिणा- केवलस्स सव्वगतत्तणतो, आवरणाभावः सतः अणावरणे गगनवत्, अहंवा अणावरणे पटुप्पण्णकालणयबेक्लत्तणओ विसुद्धांवरे चन्द्रविम्बवत् आवरणातो णिग्गतो, आवरणातो वा णिग्गयं जस्स स णिरावरणो सस्सिबिंबंच राहुतो खीष्णावरणेत्ति खीणं खवियं विणङ्कं विद्धत्थं सम्वहा अभावे य आवरणं जस्सेवं तमो व रविणो जहा उदयतो, संगहाभिप्पातातो, णाणावरणं कम्मं विसिद्धं ततो विसुक्को कणगं च किद्वातो चेव, अत्थणुसारा उप्पण्णदंसणादिया उवजुज्ज वत्तब्वा संपुण्णनाणदंसणस, केवलदंसी सव्वं सामण्णयं सव्वधा सव्वायप्पदेसेहिं सव्वग्गेणं सव्वद्धाहि पेकखतो सम्वदंसी, सेसं कंठ्यं । गामकम्मे ' अणेगबों' इत्यादि, अणेगेति बहू बोंदीतो, ता य जहण्णसंजोगे ओरालियतेयकम्मगसरीरा, तेसु ओरालियाइबोंदीए बंद-वृदं, तं च अंगाणं उबंगाणं अंगोवंगाण य, ते य कम्मगेसुवि तग्विभागगतेसु अंगुवंगा बत्तव्वा, एकेक्के अंगोवंगे अनंतपरमाणू संघायात संधाया, एत्थमणतसंभवेवि संववहारतो सतग्रहणं कर्ता, ततो मोंदिबंदसंघातातो विसिद्वेण पगारेण मुक्को विप्पक्को अपुनर्ग्रहणेनेत्यर्थः, सामादिकादिचरणक्रियासिद्धत्वात् सिद्धा, सिद्धत्वात् प्रापणाद्वा सिद्ध:, सुभासुभसर्वक्रियापरिनिष्ठानासिद्धत्वात्सिद्धः, जीवादितत्वं बुध्यत इति बोधात्मकत्वात् बुद्धः, बाह्याभ्यन्तरेण ग्रंथेन बंधनेन मुक्तत्वात् सारीरमा ~47 ~ क्षायिक भावः ॥ ४३ ॥
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy