SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [९८ १०२] गाथा ||१० ११|| दीप अनुक्रम [१११ ११९] श्री अनुयोग चूर्णी ॥ ३२ ॥ “अनुयोगद्वार”- चूलिकासूत्र - २ (चूर्णि :) .. मूलं [९८-१०२] / गाथा ||१०,११ || मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५] चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णिः |एगादिएगुत्तरदब्बड्डाणमणतं संभवइति दर्शनार्थं प्रत्येकमुक्ता इति । गता दव्वाणुपुब्बी, दव्वावगाथोवलक्खितं खेतं खेत्ताणुपुथ्वी, अहवा अवगाहवगाहीण अण्णोष्णसिद्धिहेतुत्तणेवि आगासस्सऽवगाहलक्खणतणतो खेत्ताणुपुब्बी भण्णति, अहवा दव्वाण चैव खतावगाहमग्गणा खत्ताणुपुथ्वी, सो य अवगाधो दव्वाण इमेण विहिणा-अणाणुपुब्बीदव्वाण णियमा एगपदेसावगाहो, अव्यत्तव्वगदव्याणं पुण एगपदेसावगाहो दुपएसावगाहो वा तिपदेसादीया पुण जहन्नतो एगपदेसे उकोसेणं पुण जो संधो जत्तिएहिं परमाणूहिं गिरुप्यते सो तत्तिएहिं चैव पदेसेहि अवगाहति, एवं जाव संखासंखपदेसो, अनंतपदेसा खंधा एगपदेसारद्धा एगपदेसुत्तरवृड्डीय उकोसतो जाव असंखेज्जपदेसोगाढा भवति, लोगागासखेत्चावगाहणचणतो, नानन्तप्रदेशावगाढा इत्यर्थः एवं खचाणुपृथ्वि समासत्थे दंसिते इदाणिं संतदारखेत्ताणुपुथ्वी भवति दुविधा उवणिही अणोवाणिहिकेत्यादि, एता दोवि सभेदा जधा दव्वाणुपुब्बीए तहा खेनाभिलावेण सव्वं भणितव्वं, पमाणे बिसेसो, णो संखेज्जा ण अनंता असंखज्जा तिभिवि भाणितव्या, दव्वाण अवगाहखेतासंखेज्जत्तणतो सरिसावगाहणाण एगचणतो, खेत्तदारे सुतं ' एगं दव्यं पच्च देखणे बा लोए होज्ज'ति, कर्ह १, उच्यते, अणाणुपुब्वीपदेसेण अवत्तव्यपदेसेहि य दोहि ऊणो लोओ देखणो मन्नति, सेसखेत्तप्पदेसोगाढं वा दव्वं उक्कोसतो खचाणुपुथ्वी भण्णति, चोदक आह-जति दव्वाणुपुबीए एवं दव्वं पड़च्चा सब्बलोगावगाढं खचाणुपुब्बीए कह देखणो लोगेत्ति गणु विरुद्धं, अत्रोच्यते, उक्तं पूर्वमुनिभिः-' महखंधापुत्रेवी अन्य सव्वगणणुपुव्विदव्वाई । जंदेसोगाढाई तद्देसेण स लोगूणो १ ॥ किं च-अचित्तमहासंघेण पूरिएवि लोगे देसपदेसादिदव्वकरणतो देखणा भण्णति, जहा अजीवपावणाए 1. भणितं ' धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसे, एवं अधम्मागासपुग्गलेसुऽवि' जधा एतेसु देसपदेसपरिकप्प ~36~ क्षेत्रानुपूर्वी ॥ ३२ ॥
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy