SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [bf-cr] गाथा ॥८॥ दीप अनुक्रम [८१-९२] श्री अनुयोग चूर्णी ॥ २३ ॥ "अनुयोगद्वार"- चूलिकासूत्र -२ (चूर्णि ) ..मूलं [७१-८१] / गाथा ||८|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५], चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णि अवतव्य य अड भंगा, एवं एते सच्चे छब्बीस भंगाः स्याद् बुद्धिः -किमत्थं भंगोत्कीर्त्तनं १, उच्यते वक्तुरभिप्रेतार्थं १, प्रतिपर्याय नयमतप्रदर्शनार्थं च, किंच-असंजुतं संजुतं वा समाणमसमाणं वा अण्णवसंजोग जह चैव बत्ता दव्वविवक्त्रं करेति तहेव चैति गमववहारति भगसमुत्तिणा कता । इदाणि भंगोवदंसणति तिपदेसिनेणं आणुपुव्वीत्ति भंगो, परमाणुपोग्गलेणं अणाणुपुव्वित्ति भंगो, दुपदेसितेणं अव्वत्तव्वेत्ति भंगो भवति, एवं बहुवयणेणचि तिष्णि भंगा भावेतच्वा, तथा तिपदेसिएण परमाणुपोग्गलेण य आणुपुब्विणाणुपुव्विति भंगो भवति, एवं सब्वे संजोगर्भया मात्रेतब्बा, चोदक आहे-नणु अडपयपरूवणाए त्रिप्रदेशात्मिका आनुपूर्वीत्यादि लब्धं मंगुक्किचणाए य मण्णति अणुपुब्बीत्यादि, आणुपुच्विग्रहणे य कते अवगतमेव भवति जधा तिपदेखिए ण अणाणुपुव्विति मंगो, किं पुणो मंगोवदंसणा भणाति जधा तिपदेसिता आणुपुब्बीत्यादि, आचार्य आह-सुणेहिं जहा संहिताइछन्विधव्याख्यानलक्षणे पदत्थं माणिऊणं पुणो तमेवत्थं सवित्थरं मुत्तफासियाए समासचालणापसिद्धीहि मणतस्स ण दोसो तथा इहपि सु(यत्थे) पदपरूवणाए पदत्थमेचे उवदिट्ठा भगसमुत्ति य हेतुविकले कते मेमोवदंसणाए सहेतुभंगोवदंसणे सवित्थरे ण दोसो भवति, सेसं कंठ्यं गता भंगोवदंसणा । 'से किं तं समोतारे' इत्यादि, सम्पक अवतारो समोतारो अर्थाविरोधेनेत्यर्थः, समसंख्यावतारो वा समोतारो, जधा एगपदेसितो एगपएसिए दुपदेसितो दुपए सिए तिपएसिओ तिपदेसिए एवमादि, समाभिधाणे वा उतारो जधा उरालत्तणतो ओरालियदव्या सब्बे ओरालियवग्गणाते समोयरंति, तहा अणुपुब्बिय्वेसु चैव उयरंति, एवं सेसा सट्टा भाणियच्या, णो परड्डाणेसुचि, गतो समोतारो । इयाणि ' से किं तं अणुगमे' त्यादि, अर्थानुगमनमनुगमः अनुरूपार्थगमनं वा अनुगमः अनुरूपं वाऽन्तस्यानुगमनाद्वा अनुगमः सूत्रार्थानुकूलगमनं वा अनुगमः, एवं नयेष्वपि वक्तव्यं, संत-विज्जमानं पदं तस्स अत्र अनुगमस्य वर्णनं आरभ्यते ~ 27 ~ आनुपूर्व्यधिकार: ॥ २३ ॥
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy