SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [७१-८१] गाथा ॥८॥ दीप अनुक्रम [८१-९२] श्री अनुयोग चूण ॥ २२ ॥ "अनुयोगद्वार"- चूलिकासूत्र -२ (चूर्णि ) ..मूलं [७१-८१] / गाथा ||८|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५], चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णि हिया पंचविधा ' अत्थपदपरूवणे' त्यादि (*१३-५३ ) अर्ध्यत इत्यर्थः अर्थः तेन युक्तं पदं अर्थपदं तस्स परूवणा कथितव्वेत्यादि, तेसिं चैव अत्थपदाण विगप्पकरणं भंगो, तेसिं जहासंभवं उच्चारणा उत्तिणा, भंगसमुत्कीर्तणे जो भंगो जेण अत्थपदेण जेहिया अनपदेहि भवंति तं तहा दंसेइचिभगोवदंसणा भण्णति, अणुपुव्विमादियाण पयत्थाण सट्टाणपरट्ठाणावतारगवेसणमग्गो जो सो समोतारो, अणुपुच्चिमादियाण चैव दव्वाण संतपदादिएहि अगधा जं अत्थाणुसरणं तं अणुगमोत्ति, इमा अन्धपदपरूवणा, 'तिपदेसिते अणुपुच्ची' इत्यादि, तिपदेसो खधो आणुपुब्बी जाता, तस्स अणुति--पच्छाभागो पुव्वत्ति- आदिभागो अत्थओ मज्झभागो य, अहवा इतिसहातो मज्झभागो पुब्बट्टो, एवं चउप्पदेसादयोवि उवउज्ज वत्तच्या, परमाणुत्तणतो परमाणू तस्स किण्ड्रादिभावेहिं पूरणगलणतणतोय पुग्गलता, सो अणाणुपुब्बी भन्नति, जतो वस्स ण अणुभागो पुव्वभागो वा अण्णो परमाणू तेण सो अणाणुपुथ्वी, दो पदेसा जस्स धस्स सौ दुपदेसो, अत्थपदपरूवणाए अबत्तब्बो भाणितब्बी, जतो तस्स पुय्यभागो पच्छभागो य अस्थि, ण मज्झभागो, सो एवंविहरूवेण ण आणुपुब्वीअणणुपुच्चिवलक्खणेसु अवतरतिति द्विप्रदेशिकः अवक्तव्यतां प्राप्तः, एतदेव अणुपुच्चिमादी त्रितयं बहुवचनेन वक्तव्यं, अनंतद्रव्यसंभवात्, चोदक आह-किं एते अत्थपदा उकमेणं कता, जुत्तं कमेणं अणणुपुत्री अव्यत्तव्यतं अणुपुथ्वी य काउं ?, आचार्याह- अणापुपुव्वीवि वक्खाणंगति ण दोसो, किं चान्यत्-आनुपुथ्वीद्रव्यवङ्गत्वज्ञापनार्थे स्थानबहुत्वज्ञापनार्थं च पूर्वनिर्देशो, ततोऽल्पतरद्रव्यज्ञापनाथ अणानुपृथ्वी ततोऽल्पतरावक्तव्यज्ञापनार्थमवक्तव्य इत्यदोषः, गता अत्थपदपरूवणा । इदाणि भंगकित्तणा-तत्थ तिन्हं जत्थगदाणं एगवयणेण तिमि, अणुपुब्वि अणाणुपुब्बीए य चतुभैगो, आणुपुथ्वि अवतव्य एय चतुर्श्वगो, अणाणुपुब्बी जवतन्त्रए र चतुर्भागो, आणुपृथ्वि अणाणुपुब्बी ~26~ आनुपूर्ण धिकारः ॥ २२ ॥
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy