SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१८], मूलं [१२..] / गाथा ||५४८...६००/५६०-६१३|| नियुक्ति: [३९१...४०४/३९२-४०४], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१२...] गाथा ||५४८६००|| AGRA १९ श्रीउत्तरा मादाय धीरा धर्म कृत्वा मोक्षं गताः, ये पुनरहेतुभिर्वर्तन्ते उन्मत्तका इव विचरन्ति, एतत् शुभाशुभं विशेष गृहीत्वा ये धीरा मृगापुत्रचूणौँ निक्षेपादि बुद्धिमंतो दृढपराक्रमाः ते शुभं प्रति प्रयतते, ये पुनरन्ये ते विपरीतं कुर्वन्ति, एतज्ज्ञात्वा मया आणिदाणखमचि-अनिदाणमबमृगापुत्रीय न्धस्तरक्षमा तत्समर्थास्तनिष्पादका, यद्वा अबन्धात्मिका सत्यभाषाभाषिता, एतत् कुर्वतः त्रिष्वपि कालेषु परमां गतिं गताः, ये पुनरहेतुभिः वर्तन्ते ते कथं शुभा गतिं यास्यन्तीति,शेषं तदेव,नयाः पूर्ववत्।।संजइज्जं अष्टादशमध्ययनं परिसमाप्तमिति१८॥ ॥२५०॥ उक्त अष्टादशम्,इदानीमे कोनविंशतितमम् ,अत्र सम्बन्धः,अष्टादशमे भोगऋद्धीपरित्यागात् सुश्रमणो भवति, इहापि अप्रतिक-13 ४ार्मशरीरत्वात् सुतरां श्रमणो भवति, अनेन सम्बन्धनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्पने निक्षेपे मियापुत्तिज्ज, मृगशब्दः पुत्रशब्दश्च निक्षेप्तव्यः, 'णिक्खेवो अमिआए.॥४०५-४५१॥ इत्यादि गाथात्रयं गतार्थ । इदानीं। नामनिरुक्ति प्रवीति-मिगदेवीपुत्ताओ०४०८-४५१॥इत्यादि, गतार्था, उक्तो नामनिष्पनो निक्षपः । इदानीं सूत्रालापक इति, अस्मात्तायद्वक्तव्यं यावस्त्रं निपतितं, सूत्रं चेदं-'मुग्गीवे णयरे' ।।६०१-४५२।। इत्यादि, सूत्रोक्तमप्यर्थ नियुक्तिकारः पुनरपि ब्रवीति, किं ?, द्विद्धं शु(सुच)द्धं भवतीति, "सुग्गीचे णगरे' इत्यादि आख्यानकगाथाः प्रायसः गतार्था, 'उण्णंदमाण' इति D'दुनदि समृद्धी' हृदयेन तुष्टिबहुमानो भोगसमृदः सा तुल्यो नान्य इति, दोगुंदक इति त्रायस्त्रिंशदेवा नित्यं भोगपरायणा ते दोगुंदगा इति भण्यन्ते, एवं सोऽवि नित्यं भोगपरायण हति दोगुंदगः, देहति-पश्यति, संनिणाणमिति संज्ञिनः ज्ञानं संशिज्ञानं ॥२५॥ तत्समुत्पन्नं, जातिस्मरणमित्यर्थः, तेन जाइस्मरणेन स्मरति यथा मया अन्यस्मिन् जन्मनि संयमः कृत इति, पच्छा पुरा व जहि दीप अनुक्रम [५६०६१३] NEERIES CCCACa अध्ययनं -१८- परिसमाप्तं अत्र अध्ययन -१९- "मृगापुत्रीय" आरभ्यते [255]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy