SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१८], मूलं [१२..] / गाथा ||५४८...६००/५६०-६१३|| नियुक्ति : [३९१...४०४/३९२-४०४], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक उत्तरा०मणो॥ किंवा [१२...] गाथा ||५४८६००|| - | मणो । किनामे किंगोत्ते, कस्सट्टाए व माहणे । कह पडियरसी बुद्धे, कहं विणीयत्ति वुच्चसि ॥ ५६८-४४३ ॥ उच्यते--संज-1 क्षत्रियायचूणों | ओ नाम नामेणं, अहं (तहा) गोचण गोयमो । गदभाली ममायरिया, विज्जाचरणपारगा ॥ ५६९,४४३ ।। जम्हा सच्चे पाणिणो क्रियायुक्त ण इंमि तम्हा माहणेत्ति बुच्चामि, तथा पुनरपि क्षत्रिय आह-क्रियावादिणं आसीतं शतं अक्रियावादिना चतुरशीतिः अज्ञानिक-14 देश: संयतीया.18वादीनां सप्तपष्टि वैनयिकानां द्वात्रिंशत, एभिश्चतुर्भिः स्थानः एकान्तवादिनः 'मितज्ञा' मितज्ञानिनः मितशीलमुपचारः, मितं | ॥२४९॥ परिमितं स्तोकमित्यर्थः, ज्ञानिना, कथं एवमेते परमार्थ ज्ञास्यन्ते?, कथं वा परस्योपदेश दास्यति?, अज्ञानाच्च पापं कुर्वन्ति, ततो पडंति णरए घोरे, पुनधर्ममाचरन्ति ते दिव्यां गतिं गच्छन्ति, सव्वे ते विदिता मज्म इत्यादि गतार्था, पुनरपि क्षत्रिय आहअहमासी ब्रह्मलोके कल्प महाप्राणे विमाणे द्युतिमा बरिससतोचमा, किमुक्तं भवति ?-पल्योपमसागरोपमयंत्रोपक्रमः क्रियते आयुए, पाली मयोंदा, या पन्योपमैः स्थितिः सा ली, या पुनः सागरोपमैः स्थितिः सा महापाली, सोऽहं बहूनि सागरोपमानि ब्रह्म-| लोककल्पे भोगान् भुक्त्वा इदं मानुष्यकं भवमायातः, इहापि मम ज्ञानमस्ति येनात्मनः परेषां च आयुं जाणामि, तंजहा-स एव क्षत्रियः संजयस्योपदेशं ददाति, नानाप्रकारां रुचिं च छंदं च परिवर्य संजतो भवति जिनमते, एकग्गचितो भव इत्यथे।, ये च अनास्तां सा ज्ञात्वा परिवर्जयेत्, ये च साधिकरणप्रश्नाश्च तेषां प्रतिक्रमे, अहो विस्मये, अहो भवां संयमे उत्थितः, अहोरात्रं सर्वमित्यर्थः, एतज्ज्ञात्वा तपः कुरु, यच्च मां पृच्छसि तव तं कथयामि, क्रिया अस्तित्वं तत्र रुचि कुरु, कथं , अस्ति माताऽ|स्ति पिता अस्ति सुस्तदुष्कृतानां कर्मणां फलविपाक इति, नास्तित्वं च परिवर्य, सम्यग्दृष्टि त्या धर्ममाचर, एतत्पुण्यपदं २४९॥ श्रुत्वा कृत्वा च ये मोक्षं गता तानहं कीर्तियिष्यामि स्थिरीकरणार्थ, भरहोवि भरहवासं चेच्चा कामाणि पचहए इत्यादि, एव दीप अनुक्रम [५६०६१३] CRE AM -- [254]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy