SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] श्रीउत्तरा ब्राह्मणी प्रत्युक्तिः चूनौं । गाथा ॥४४१ १४ । इषुकारीये ॥२२८॥ ४९३|| वेक्खह, न य तेण उबिक्खितं. बच्च जेहिं ता णिलुक्कोजणी घेप्पति, जो वा जाणति अयरामरोऽहं सोहु कखे सुए सिया' जहा कलं जहामोत्ति 'अज्जेव धम्म पडिवज्जयामो० ॥४६८-४०५||सिलोगो, अयेच साम्प्रतं, धम्मो समणधम्मो,पडिवज्जामो अभ्युपगच्छामो, न पुणभुवगच्छामो संसार, अणागयं नेव य अस्थि किंचि जे अम्हेहिं न भुतपुर्व अणते संसारे देविंदचक्कचट्टित्तणे देवेसु, अथवा नास्ति मृत्योः कुत्रचिदगमः, न विद्यते किंचिदस्याज्ञातं, न भवति, अणागय नेव य अस्थि किंची, एवं ज्ञात्वा श्रद्धाक्षेमं श्रेयःकिन्नो विणहत्तु रागं, रागो-ममत्तभावो, उक्तं च-"अयं णं भंते ! जीवे एगमेगस्स जीवस्स माइत्ताए पियत्ताए भाइत्ताए भगिणित्ताए पुत्तत्ताए धूयत्ताए सुण्हचाए भज्जत्ताए सुहिसयणसंबंधसंथुयत्ताए उबवण्णपुचे, हंता गोयमा! असति अदुवा अणंतखुत्तो"त्ति । ततो तं पुरोहितं पञ्चज्जाभिमुखं स्थितं ज्ञात्वा तस्य भणी धम्मविग्घं करेति, ततो पुरोहितो भणति-'पहीणपुत्तस्स हु नस्थि चासो ॥४६९-४०६॥सिलोगो, पहीणपुत्स्स उ णत्थि वासो, गृहे इति वाक्यशेषः वासिद्धि'ति आमन्त्रणं, भिक्षोः चर्या भिक्षुचर्या, भिक्खाचरियाकालो पुरश्चरणकाल इत्यर्थः, उक्तंच-'प्रथमे वयसि नाधीतं, द्वितीये ना|र्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ॥ १॥ दिढतो जहा दारुस्स सहाओ छायं (थाणु) सो तं सारक्खणं 8 सहायकृत्यं च कुर्वन्ति, छिचो हि गम्मा विणासं च पार्वति, तहेव वाहं थाणुभूतो, अनेवि दिटुंता-पंखाबिहणो व जहेव पक्खी० ॥४७०-४०६॥ वृत्तं, पंखविहीणो पक्खी पलायणे ण समत्थो मज्जारादीहि विणास पापति, संगामे वा उवाहिते भिच्च- 1 विहणो राया सत्तूहि णासिज्जति, सारो वर्ण, विचनसारो वणिज इव समुदमज्झे पोतविणासेण पहीणपुत्तोमि तहा अहंपि, माहणी आह-सुसभिया॥४७१-४०६||सिलोगो, सुख संहिता सुसंहिता, सुसंस्कृता द्रव्यादिभिरुपकरणेहि कामगुणा:-शब्दादयः ACCIA-NCREACROADCAE% दीप अनुक्रम [४४२४९४] ॥२२८॥ [233]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy