SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [१] गाथा ||४०५ ४४०|| दीप अनुक्रम [४०६ ४४१] “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१३], मूलं [१... ] / गाथा ||४०५-४४०/४०६-४४१]], निर्युक्ति: [३२८...३५९/३३०-३५९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीउत्तरा० चूण १३ चित्रसंभूतीयं ॥२१८॥ संसरमाणो दुक्खभाषणं भवति, एगग्गहणे तज्जातीयग्गहणं, एवं भोगेसुचि गंधरसफासेस सज्जमाणो परंमि य पदुस्संतो मूढताए कम्ममादियति, ततो जाइजरामरणबहुलं संसारं परियकृति, तेण दुहावहा कामभोगा परिच्चयितव्या सेयस्थिणा ॥ 'नरिंद | जाती० ||४२३-३८८॥ वृत्तं, नरिंद इति तस्सेवामंतणं हे नरिंद !, जाती अधमा णाम सव्वजहण्णा, शुनः पचतीति श्वपाकाः, 'दुहतो 'ति दोऽवि जणा गता आसीत्, पच्छद्धं कण्ठयं, 'सोवागनिवेसणाणि'त्ति सोवागघराणि । 'तीसे अईह उ पाविया९० ॥४२४-३८८॥ वृत्तं कण्ठ्यम् । 'सो दाणि सिं राय ! महाणुभागो० ॥ ४२५॥ वृत्तं, 'सो दाणि 'त्ति स भगवान् पुरा सम्भूतः अणगारो आसीत् 'दाणिं सि राय । महाणुभागो' कण्ठयानि वाक्यानि तत्पुनरपि एताई जहित्तु भोगाई असासयाई, आदाणमेचं अणुचितयाहि, अथवा आदाणहेउं अभिणिक्खमाहि, आदाणं णाम चारितं, तद्धेतुं अभिणिक्खमाहि । 'इह जीविए राय० ॥ ४२६-३८९॥ वृतं पुत्रद्धं कण्ठ्यं, 'से सोअई मच्तुमुहोबणीए' मरणं मृत्युः खन्यते वा तत् खनंति वा तमिति, मृत्योर्मुखमुपनीतः, सेसं कण्ठ्य 'जहेह सीहो० ॥ ४२७-३८९ ॥ वृत्तं येन प्रकारेण यथा, 'इहे' ति इह मनुष्यलोके, म्रियते इति मृगः, हि(म्रियमाणो न सिंहाय अलं तद्वद्वयमपि न मृत्यवे अलं, येऽपि वा मात्राद्या ज्ञातयः तेऽपि भतस्स कालमि तं सहरा भवति, अंशो नाम दुःखभागः तमस्य न हरन्ति, अहवा स्वजीवितांशेन ण तं मतं धारयति । 'न तस्स दुक्खं ० ' ॥४२८-३८९ ।। वृत्तं कण्ठ्यं स तान् बन्धून् विक्रोशतो हित्वा 'चिच्चा दुपयं च च उप्पयं च० ' ॥ ४२९ ॥ वृत्तं कण्ठ्यं, 'तं इक्कगं तुच्छसररिगं०' ।।४३०-३९०॥ वृत्तं, तुच्छं णाम शून्यमित्यर्थः केन तुच्छं १, जीवेन, रहितमित्यर्थः चीयत इति चितिका, 'भज्जा य पुत्तावि य नायओ य' कण्ठ्यं, 'दायारमन्नं अणुसंकमंति' ददातीति दाता, य एषां तद्विद्दीनानां वृत्ति ददाति, सोगो वा [223] रा उपदेशः ॥૨૨॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy