SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१३], मूलं [...] / गाथा ||४०५-४४०/४०६-४४१||, नियुक्ति : [३२८...३५९/३३०-३५९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] गाथा ||४०५ -CLASIRL ४४०|| श्रीउत्तराणाणिमित्रं जाणि वयणाणि भासति, पणओ दासभाचे अप्पाणं ठवेऊण, सोवि विलावतो, ते चैव इत्थी पुरिसो वा अण्णोण्णसमा-1 गीतादीनां | गमभिलासी कुविदपसादणणिमित्तं वा जाओ कायमणोवातियाओ किरियाओ पउंजति ताओवि विजातिणिवि(ब)द्वाओ १३ चित्र- गीतंति चुच्चति, तं पुण चिंतह किं बिलावपक्खे न वति', अथवा यथा कारणा कारिज्जमाणो रोगाभिभूता या इष्टवियोगात्तों वा| पत्वादि संभूतीया विलपति, तद्वदेवासो छउमेण कारणा कारेज्जमाणो रागवेदणाभिभूतो विषयप्रयोगे वा गायन् विलपत्येव, अथवा कारणे कार्यवदुष-12 चारात् कृत्वा सर्व विलवितं गीतं, यदेतद्गीयते अस्य हि ध्रुवो नरकादिषु विलापः, इदाणिं 'सव्वं गई विडंबणा' इति, इत्थी पुरिसो वा जो जक्खाइट्ठो परावरुद्धो वा मज्जपीतो वा जाओ कायविक्खेवजातीओ देसेति जाणि वा वयणाणि भासति विडंबणा, जइ एवं तो जोऽवि इत्थी पुरिसो वा पहुणो परिओसणिमित्तं णिजितो धणपतिणो वा विदुमजणणिबद्ध विविधमणुसासितो पाणि-12 द्र पादसिरणयणाधराति संचालेति सावि विडवणा, परमत्थेण आभरणा भारत्ति गद्देयब्बाणि, जो सामिणो णियोगेण मउडादीणि आभरणगाणि मला(स्थय गताणि बहेज्जा, सो अवस्स पोलिज्जति भारेण, जो पुण परविम्हायणणिमित्तं ताणि चेव जोग्गेसु सरीरहत्थेसु संनिवेसिताणि सो रागेऽपि भार बहेज्ज, णो से परिस्समो, भावमाणो कज्जगरुयताए ण मंणेज्जा व भार, तस्सवि भारो परमत्थतो, 'सब्वे कामा दुहावह'ति कामा दुविहा-सहा रूवे य, तत्थ समुच्छितो मिगो सहसुहमि पुण्णमणो मूढताए बधबंधणविणिवातो-वधवन्धमरणाणि पायेति, तहेव इत्थी पुरिसो वा सहाणवाती सदे साधारणा मम युद्धी, तस्स हेउं सारक्षणपरी परस्स कलुसहियतो पदुस्सति, ततो रागवसपथपडितो रयमादियति, तबिमिर्च पा संसारे दुक्खभायणं भवति, तहा रचो रूव ॥२१७॥ मुच्छितो साधारणे विसए मम बुद्धी रूवरक्खणपरो परस्स पदस्सति. संकिलिट्ठो सुचिन्तो य पावकम्ममज्जिणते, तप्पम भत्र ॥२१॥ A दीप अनुक्रम [४०६४४१] BRIERS [222]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy