SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] चूणों गाथा ||१७८२०७|| श्रीउत्तरासिलोगो, आसणं उवविसणपीढगादि, शय्यते तस्मिन्निति शयन-पल्लंकादि, जाणं-सगडहस्थिभस्सादि, दित्त-हिरण्णसुवण्णादि, भनरकहेतवः | तत्र गृद्धाः तदुत्पादयन्तः संरक्षमाणाच 'कामाई भुजित्ता' कामा-इस्थिविसया, एगग्गहणे तज्जातीयाना ग्रहणमितिकृत्वा | ७ और- सेसिदियविसयावि महता, तैर्भुजित्वा दुस्साहणं धणं हिच्चा' साहडं णाम उपार्जितं, दुई साहडं दुस्साहर्ड, परेसिं श्रीया० परेसिं उवरोधं काऊणंति भणितं होति, दुक्खेण वा साइडं दुस्साहडं, सीतवातादिकिलेसेहिं उवचितंति, अथवा कताकतं देत॥१६॥ ज्वमदेतवं खेत्थखलावत्थं दुस्साहडं, दुस्सारविर्तति भणितं होति, 'बटुं संचिणिया रयं' रीयत इति रजा, सो अहविहो | कम्मरयो। 'ततो कम्मगुरू जंतू ।। १८६.२७५ ।। सिलोगो, 'तत' इत्यानन्तर्येण क्रियत इति कर्म, गृणातीति गीयते वा गुरू:, 'जंतु' ति जीवस्याख्या, प्रत्युत्पन्ने मुखे रज्जते रलयोरक्यमितिकृत्वा 'पच्चुप्पणपराय(लज्ज)णे अएव्य आगयाएसे' अजतीत्यजः, अजेन तुल्यः अयच्च, जहा सो आयबद्धो मारेज्जिउकामो सोयति, एवं सोवि मारणंतियवेदणाभिभूतो परलोगभूतो ५ सोयति, एकाधिकारे प्रकृते अयमनेकादेशः। ततो आयुपरिक्खीणे (वले)खीणे ॥१८७-२७६|सिलोगो, एति याति चा,। आयुषि परिक्षीणे चुत्ता इतो, कुतश्रुतो?, देहात विविधम्-अनेकप्रकारं हिंसकाः विहिंसकाः 'आसुरियं दिसं चाला' नास्य सरो विज्जति, आसुरियं वा नारका, जेसिं चक्खिदियअभावे सूरो उद्योतो णत्थि, जहा एगेंदियाणं दिसा भावदिसा खेत्त-| दिसावि घेप्पति, असर्वात्यसुरः, असुराणामियं आसुरीयं, अधोगतिरित्यर्थः, अवसा णाम कम्मवसगा 'तम' मिति अन्ध-| |१६१॥ | कार, स तत्थ नरकगतिं गतो बहुं दुक्खमणुभवन्तो परितप्पति ॥ दिहतो-- 'जहा कागिणीए हेडं' ॥१८८-२७७। सिलोगो, येन प्रकारेण यथा, कागिणी णाम रूवगस्स असीलिमो भागो, वीसोवगस्स चतुभागो, अत्रोदाहरणम्-एगो दमगो, तेण वित्ति दीप अनुक्रम [१७९२०८] [166]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy