SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] गाथा |११५ १२७|| श्रीउत्तरामदीयो जहा कोंकणदीवो, पगासदीयो णाम जो उज्जोयं करेति, सो दुविधो- संजोइमो सो तृणपुलकवर्तिअग्निकर्डसमवायेन | चूर्णी निष्पद्यते, असंजाइमो चंदादिच्चमणिमादि, एस दव्वदीयो । इदाणिं भावदीवो, सो दुविहो- आगासदीको पगासदीयो य, तत्थ स्वरूप आगासहीवो सम्मईसणं जं पाविऊण भविया जीवा संसारमहासागरे सदाकुवादिमहीवीयीहि अवुज्झमाणा आससंति, पगासदीवो 3 भदाद असस्कृता. णाम पंचप्पगारा गंदी, तस्थ आसासदीवो दुविहो- संदीणो असंदीणो य, तत्थ खओवसमियसम्मईसणदीवो पडिवातित्तिकाउं । संदीणो, असंदीणो तु खायगसम्मईसणदीबो, पगासभावदीचोवि दुविहो-विघातिमो संघाइमो य, तत्थ संघातिमो अक्खरपदपाद सिलोगो गाथाउद्देसगादिसंघातमयं दुवालसंग सुतज्ञानं, असंघातिम केवलनाणं, एत्थ दव्वदीचे पगासदीवमधिकरेऊण भण्णतिदीव पणटे व अर्णतमोहो, एत्थ उदाहरणं, जहा-केई धातुवाइया सदीवगा अग्गि इंधणं च गहाय विलमणुपविट्ठा, सो तेसिपमादेणं दीवो अग्गादओ य विज्झायाओ, ततो ते विज्झातदीवग्गिया गुहातममोहिता इतो ततो सवतो परिभमंति, परिभमंता य अप्पडिगारमहाविसेहिं सप्पेहिं डक्का, दुरुत्तरे य अधे संणिवतिता, तत्थेव निधणमुवगया, एवं दीवप्पणद्वेण तुल्लं दीपपणद्वेव, अमणमंतः अम्यते वा अन्तः नास्यांतोऽस्तीति अनंतः, जहा तेसिं गुहापविट्ठाणं विज्झातदीवग्गाणं दुवारमलभमाणाण तस्स तमसो अंत एव णस्थि, एवमेव संसारीणवि दीवपणहे वा अणंतमोहो भावदीवपणहाणं, 'अर्णतमोहे' ति मुखते +येन स मोहा, तकच ज्ञानावरणदर्शनमोहनयिमिति , अहवा अदुप्पगारं कम्मं सव्वमेव मोहो, तच्चास्यानतमित्यतोऽनन्त- * ॥११॥ मोहे, नयनशीलं नैयायिकं, मग्गामिति वाक्यशेषः, तं नेआउअमग्गमसौ दट्ठपि अदट्ठमेव भवति, जहा सो दीवपणट्ठो तं मग्गं दट्टणवि अदछ एव भवति, एवमसाववि अनंतमोहवान् संसारी आजवंजवीमावात् जगति दृष्ट्वा अदृष्ट एव भवति, दीप अनुक्रम [११६१२८ SAMAC-Set [120]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy