SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||११५ १२७|| दीप अनुक्रम [११६ १२८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| निर्युक्तिः [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३ ], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: ४ असंस्कृता. *) ॥१०९ ॥ श्रीउत्तरा० ) नीतो जरोपनीतो येन, यतो न तत्र त्राणं, कोऽभिप्रायः १, न जराप्राप्तस्य पुनयवनं भवति, 'अहण उज्जेणिं वस्तु' सव्यं अक्खाचूण णगं माणितब्धं, जाव फलहिमल्लेण मच्छियमल्लं निहणावेऊणं णियगं घरं गतो, तत्थ विमुक्कजुद्धवावारी अच्छति, सो महल्लोचिकाउं परिभूयते सयणवग्गेण, जहाऽयं संपदं ण कस्सति कज्जस्स खमोति, पच्छा सो मागेण तेसिं अणापुच्छाए कोर्सव णगरिं गतो, तत्थ वरिसमेतं उवरगमतिगतो रसायणनुवजीवति, सो बलड्डो जातो, जुद्धगपव्वते रायमल्लो रिंगणो णाम तं णिहणति, पच्छा राया मुणइ, तो मम मल्लो आगंतुएण णिहत्तोत्ति ण पसंसति, रायाणगे य अपसंसंते सब्बो रंगो तुहिको अच्छति, ततो अट्टषेण राहणो जाणणाणिमित्तं भण्णति- 'सहस्रयाण सउणाणं साहह तो निययस्यणयाणं (च ) हितो णिरंगणो अट्टणेण णिक्खित्तसत्थेणं ॥ १ ॥ एवं भणियमेत्ते रायणा एस अट्टणोत्तिकाउं तुट्टेण पूइतो, दव्वं च से पज्जावइओ, | आमरणयं देण्णं, सयणवग्गो य एतं सोउं तस्स सगासमुवगतो, पायवडणमादीहि पचियाविओ, दव्वलोभेण अल्लियावितो, | पच्छा सो चिंतेति-मम दव्वलोभेण अल्लियावेंति, पुणोवि ममं परिभविस्संति, जरापरिगतो बाढं ण पुण सुमहल्लेणावि पयत्तेण सकिस्से जुवा काउं, तं जावहं सचेट्ठो ताव पव्वयामित्ति संपधातु पव्वइतो, एवं जरोवणीतस्स गस्थि ताणं भवति 'एवं विचाणाहि जणे पत्ते' एवमित्यवधारणे, नेव जरोवणीतस्स हुत्थि ताणं, जरया वा उवणीतस्स एवं विषयमिति, अथवा एवमित्यनुमाने, केनानुमिनोति, जहा सो नलदामो चाणकेण घातितो सपुत्रदारं घोरान् घादित्वा, एवमेव जणोवि, आयारमरमम् परलोगनिरवेखो पुत्रभणिएहिं पमादेहिं प्रमत्तवान् प्रमत्तः प्रमादवानित्यर्थः, विविधं जानिहि विशेषेण वा जानीहि किमिति परिप्रश्रे, नु वितर्के, कतरानं कण्णु, विविधं हिंसंतीत विहिंसा, 'अजता गहिन्ति' न यता अयता असंजता इत्यर्थः, गहितो गृहंति गृहिष्यंति वा तामिति, | ॥ १०९ ॥ [114] अट्टनमछकथा
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy