SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक -16 श्रीउत्तरा० चूर्णी 6 [१] गाथा 2- |११५ असंस्कृता॥१०७॥ १२७|| तं तं । वण्णादि रूपकम्मादि वावि तदजीवकरणंति ॥ १॥ दबकरणं गतं । इदाणि खेतकरण- 'ण विणा आगासेणं' गाथा करणा(१९६-२०१) खेतं आगासं तस्स करणं णत्थि तहावि बंजणतो परियावणं, जम्हा ण विणा खेतेण करण कीरति, अहवा धिकारः खेतस्सेव करणं, वंजणपरियावष्णं नाम जं करणेणं अभिलप्पति, अह जहा उच्छुकरणादीय, बहुधा, सालिकरणं तिलकरणं एवमादि, अथवा जम्मि खत्ते करणं कीरति वणिज्जति वा, खत्तं करणं आगासेवि, तस्स बंजणपरियावनं। इदाणि कालकरणं 'कालो जो जावतिओ' गाथा (१९७-२०२) कालकरणं जं जावतियकालेण कीरति, जंभि वा कालंमि, एतं आहेण, अहवेह कालकरणं बवातिजोतिसियगासेसेणं घेतवं, तत्थ चरं सत्तविहं चउम्बिह थिरमवक्खायं, एवं गाथा (१९८-२०३) 'साणे' गाथा (१९९-२०२) 'पक्वतिधयो दुगुणिता' गाथा । इदाणिं भावकरणं, भावस्त भावेण भावे वा करणंति, भावकरण(च) दुविहं' गाथा ( २०१-२०३) 'वण्णरसगंध' गाथा (२०२-२०४ ) अप्पप्पयोगजं जं अजीवरूवाति पज्जवावत्थं । तमजीवभावकरणं तप्पज्जायप्पणावेक्खं ॥१॥ को दब्बवीससाकरणातो विसेसो इमस्स ? णणु भणितं । इह पज्जयवेक्खाए दवडियणयमयं तं च | ॥ २ ॥ 'जीवकरणं तु गाथा (२०३-२०४) जीवभावकरणं दुविध- सुतकरणं असुतकरणं च, सुतकरणं दुविध- लोइयं लोउत्त-13 | रियं घ, एकेक दुविहं-बद्धं अबद्धं च, बद्धं णाम जत्थ जत्थ सुओवणिबंधो अत्थि, जं एवं चेव पढिज्जति उवरियं ताणि अबद्धं, तत्य बद्धसुतकरणं दुविधं-सहकरण णिसीथकरणं च, 'उत्तीत्थ सद्दकरण पगासपाढं च सरविसेसो वा। गूढतं तु निसीहं बंधस्स सुतत्थजं अधवा॥१॥ जे लोईयं धत्तीसं अडियाओ छत्तीस पच्चहियाओ वा सोलस करणाणि लोगप्पवातबद्धाणि, (अहवा संगामे पंच) तंजहावइसाई समपायं मंडलं आलीढं पच्चालीढं , एताणि पंच लोगप्पवाते सुयकरणे निबद्धाणि, तत्थाऽऽलीढं दाहिण पायं अग्गतो दीप अनुक्रम [११६१२८] MOREGIECORE SHREE [112]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy