SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [२], उद्देशक , मूलं H / गाथा: [६-१६/६-१६], नियुक्ति: [१५२-१७६/१५२-१७७], भाज्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: - प्रत सूत्रांक H गाथा ||६-१६|| IA तम्ब, कई ?, 'ण सा महं णोवि अहंपि तीसे' तत्थ नगारो पडिसेहे वइ, सा इति पुचभोइणीए ग्रहणं महं, ण य अहमवि आ ताप तीसेति, तत्थ उदाहरण-एगो बणियदारओ सेहो जायं उज्झिय पवइओ, सो य ओहाणुप्पेही, जया इमं च घोसेर 'ण सा मह णो-12 नादि वि अहंपि तीसे' चरित्तजलक्खएक अहमपि तीस सा ममाणुरचा, कहमहं तं छहामित्तिकाउं गहियायारभंडगगेवत्यो घेवा य संपद्रितो, गओ तं गाम जत्थ सा, सो य निवाणतडं संपतो, तत्थ सा पूब्धजाइया पाणियस्स आगया, सा य साविया जाया, पच्वइउकामा, एताए सण्णइओ, इतरो तं ण याणद, तेण सा पुच्छिया-सा अमुगस्स धुया किं मया, सो चिंतेइ-जइ सासंधरा तो ॥८५॥ उपव्वयामि, इयरहा ण, ताए पायं, जहा एस पव्वज्ज पयहिउक्कामो, तो दोवि संसारे भविस्सामोति, भणियं अणाए-सा अण्णस्स दिण्णा, ततो सो चिंतिउमारदा-समचं भगवतेहिं साधूहिं अई पाढितो 'ण सा मह णोवि अहंपि तीसे' परमं संवेग-1 मावण्णो, भणियं चाणेण-पडिणियत्तामि, तीए बेरम्गमगपडिउत्ति गाऊण. अणुसासिओ-'अणिच्चं जीविय, कामभोगा इत्तिरिया | एवं तस्स केवलिपन्नत्तं धम्म कहेइ, अणुसट्ठो, जाणाविओ य, पडिगओ आयरियसगासं, पञ्चज्जाए थिरीभूओ, अप्पा साहारेत ब्बो जहा तेणते, इच्चे तत्थ 'विणएज्ज राग रंज रागे' धातुः अस्य धातोः भावे घबू प्रत्ययः "घीज च भावकरणयो"रिति XI(पा. ६-४-१७) अनुनासिकलोपवृद्धिः, रंजनं रागः एयारिसे चरितरे समुप्पण्णे विविहेहि विणएज्ज रागे, दमेज्जति बुमा भवइ, जहा विणीए सीसे विणीए अस्सेत्ति, एवं ताच मणसो णिग्गहो भणिओ, सो य न सक्का उबचियसरीरेण णिग्गहेडे,ला भणियं च-"चउहि ठाणेहिं मेहुणं समुपज्जिज्जा, तं० चियमंससोणियत्ताए मोहणिज्जस्स कम्मस्स उदएणं, मतीए, तदवोवओगण" तम्हा कायवलनिग्गहे इमं सुन भष्णइ SAC%5% नामनाNDRAMANRAIL दीप अनुक्रम [६-१६] ८५॥ A समानाम [90]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy