SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा ||६-१६|| दीप अनुक्रम [६-१६] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [२], उद्देशक [-] मूलं [-] / गाथा: [ ६-१६ / ६-१६], निर्युक्तिः [ १५२ - १७६ / १५२-१७७], भाष्यं [ ४ ...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण : श्रीदशवैकालिक २ अध्ययने ॥ ८४ ॥ अच्छह बीसत्था, अहमेतं लोग उपाएणं निवारेमि, बितिय दिवसे विष्णि सुवण्णकोडीओ ठवियाओ, उन्घोसाविय नगरे, जहा अभय दाणं देइ, लोगो आगओ, भणित चणेण तस्साइं एताओ तिष्णि कोडिओ देमि जो एताई तिष्णि परिहरइ-अरिंग पाणियं महिलं, लोगो भाइ एतेहिं विणा किं सुवष्णकोडीहिं १, अभयो भणइ ता किं भगह दमउति पञ्चइओ, जोवि निरस्थओ पण्यइओ तणाव एयाओ तिष्णि सुवणकोडीओ परिचचाओ, सच्चे सामी, ठिओ लोगोति तम्हा अत्थपरिणोऽवि संजमे ठिओ तिष्णि उ लोगसांराणि अरिंग उदगं महिलाओं य परिवज्र्ज्जतो चाइचि लम्भः। एवं तस्म संजमे ठितस्स कस्सर कदाह मणं चंचलतणेण माउग्गामेण सह अभिसंधारणं भवेज्जा तेण कई कायव्यं १, भण्इ- समाए पेहाए परिथ्वयंतो सिया भणो णीसरई वहिदा (९-९३) सिलोगो, समा णाम परमप्पाणं च समं पास, णो विसमं, पेहा णाम चिन्ता भण्णह, परिव्वयंतो णाम जो सच्चप्पगारण संजमाहिगरिहिं उज्जमंतो, परिव्वयंतो णांम गामणगरादीणि उपदेसेणं विचरतोत्ति बुलं भवइ तस्स, एवं पसत्थे हिं झाणठाणंहि वट्टंतस्स मोहणीयस्स कम्मरस उदएणं वहिदा मणो णोसरेज्जा, बहिद्वा नाम संजमाओ चाहिं गच्छइ, कई ?, पुत्रस्याणुसरणेणं वा त्तभेोइणा अनुत्तभोगियो वा कोहलबचियाए, तत्थ उदाहरणं जहा एगो रायपुतो बाहिरियाए उबट्टणसालाए अभिरमंतो अच्छछ, दासी य तेण अंतण जलभरिवघडेण वोलेह, तओ तेण दासीए सो घडो गोलीए भिष्णो, तं च अद्धिति करेंतिं दण पुणरावची जाया, चिंतियं च जे चैत्र रक्खगा ते विलोवगा किंत्थ कुवि रुक्का ? | उदगाओ समुज्ज लिओ क मग्गी विज्झतव्ये ॥ १ ॥ तो पुणवि चिखलगोलीएण तक्खणा चैव लहुत्थयाए तं पछि ढक्के, एवं जर संजतस्स संजम करेंतस्स बहिया मणो णिग्गच्छ तत्थ पसंत्थेण परिणामेण तं असुहसंकम्पछि चरिचजल र खण्डाए ढक्के [89] मनोदमनं ॥ ८४ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy