SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा: [२], नियुक्ति : [९५-११६/९६-११६], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक गाथा ||२|| 454 श्रीदश- आयरिओ भणइ-'पगती एस दुमाणं' गाहा (१०९-६३) पढियव्या, जहा ते दुमा अप्पणो रिउकालेणव पुति य फलति य, उपसंहारवैकालिकन उ भमराण अट्ठाए 'किंतु गिही रंधती समणाणं कारणे मुविहियाणं' गाहा (११०६६)पाठया, कदापि सीसो भणिज्जातद्विशुद्धी चूर्जी जहा समणाणुकंपणढाए पुष्णनिमिचं च पुण्णमेव गिहत्थाणं पागकरणं, तेसि समणाणं अट्ठाए कुब्बंताणं अघपरिहाणी भवइ, अघ-14 १ अध्ययने परिहाणीए य कह तेसिं पाहणं ण भविस्सइ, एत्थ आयरिओ आह-ज भणसि तेसि अट्ठाए साहणं पागकरणं तण्णं भवइ, | कम्हा?, जेण 'कंतारे दुभिक्रये' गाहा (११२-६७) कंठया, किं च 'अत्थि बहुगामनगरा गाहा (१६४-६७) 'पगती एस गिहीण' गाहा (११५.६७) 'तत्थ समणा सुबिहिया' गाथा (११६६७) 'नवकोडीपरिसुद्धं' गाथा (१५०-६७) तत्थ इमाओ नव कोडीओ-न हणइ न हणावेइ हणतं नाणुजाणाइ, ण पयह ण पयावइ पर्यत गाणुजाणाइ, न किणइ ण किणावेइ किणतं नाणुजाणाइ, एताहिं णवहिं कोडीहिं उग्गमउपायणेमणादीहिं सुद्धमाहारिति, तं च किमहूँ आहाति , इमेहिं छहिं कारणांह 'वेदण व्यावच्चे' सिलोगो, एतीसे पदाणं वक्खाणं जहा पिंडनिज्जुत्तीप, विट्ठन्तविमद्धी गता । इदार्णि उवसंहारो, सो सुत्तेण भण्णइ एमेते समणा मुत्ता, जे लोए संति साहुणो । विहंगमाव पुप्फेमु दाणभत्तेसणे रया ।। (३-६८) ॥६५॥ ४एवमिति निपातः एवं एवसदो अबहारणे वट्टइ, किमवधारयति !, अनियतवित्तित्तणं अकिलावणत्तं च अवथारेइ, एतत्सर्वनाम्नः प्रथमाबहुवचन जस्, त्यदायत्वं, जसः शीः (पा. ७.१-१७) आद्गुणः (पा. ६-१-८७) परगमनं, एते-पच्चक्खमेव अनिययवित्ती विहरमाणा दीसंति, श्रमणाः 'श्रम तपसि खेदे च धातुः, अस्य धातोः 'भूवादयो धातव' इति (पा.१-३-१) धातुसंज्ञा, प्रत्ययाधिकारे करणाधिकरणयोश्चेति' (पा. २-३-११७) ल्युट अनुबंधलोपे 'युवोरनाका' (पा. ७-१-१) विति अनादेशः, परगमनं, श्रमणा, दीप अनुक्रम । [70]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy