SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा: [२], नियुक्ति : [९५-११६/९६-११६], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: A -- रान्त प्रत सूत्रांक तद्वि गाथा मनं प्रीणाति, आत्मानमिति 'अत सातत्यगमने अस्य धातोः प्रत्ययाधिकारे 'सात्यतिम्पो मनन्मनिणा' विति (उ.पा. ४) ममिण् प्रत्ययः अनुसंधलोपः 'अत उपधाया' इति' (७-२-१९६) वृद्धिः परगमनं आत्मा, कर्मणि द्वितीयकवचनं अम् 'नोपधाया वैकालिका IM (पा ६-४-) सर्वनामस्थाने परे दीर्घत्वं आत्मानं, न य सो भमरो तेसि पुष्फाणं किलावणं करेह अह य अत्ताणं पीणयति, दिद्रुतविसुद्धी मुत्तफासियनिज्जुचीए भण्णइ 'जह भमरत्तिय' (९७-६५) अद्धगाहा, विटुंतो गओ । इदाणिं एयम्स विसुद्धिं निज-13॥ १अध्ययन जीए सयमेव आयरिओ सिस्सहियहाए आह-'तत्थ य भणेज्ज कोई समणाणं कीरइ सुविहियाणं' (९९.६५) एस्थ य कोई ॥६४ामणेज्जा-जमेते गिहत्या पाकं करेंति एवं साहणं अष्टाए कीरइ,तं आरंभमाजीवंति साधबो, एतेण कारणेण साहुणो दोसभागिणी भवति, एतस्स उत्तर आयरिओ भणइ, जम्हा 'वासह व तणस्स कए '(१०६-५)गाहा, एसा गाहा कड्डियन्वा, एत्थतरे सीसो चोए-इजहा मेहा पयापई वडिनिमित्तं वासंति, सो यक्याचई वढि ण तेण चिरहिया भवइ, तम्हा जे भण्णइ-'वासइ न तणम्स कप' तं विरूज्वाइ, एत्थ आयरिओ आह-न एतं एवं भवइ, कम्हा, जम्हा सुतीओ विरुद्धाओ दीसंति, परे कइयंति--जहा मघवं वासइ, अण्णे पुण भणंति गम्भा वासंति, तत्थ जइ इंदो वासति तओ उक्कावातदिसादाहनिग्घायादीहि उवधाओ वासस्स न होज्जा, अह पुण गम्भा वासंति तओ तेसि असणीणं णेवं सण्णा भवति जहा लोगस्स अट्ठाए बरिसामित्ति तणाण वा अढाए, 'किंतु दुमा पुति' गाहा (१९४-६६) कंठया, कदापि सीसस्स बुद्धी भवेज्जा, जहा पयावइणा वित्ती सत्ताणं उप्पाइया, तेण दुमा भिमराए अट्ठाए पूर्फति, तण्ण भवति, कहं त ?, दुमा णाममोत्तस्स कम्मस्स उदएणं ताणि नाणि फलविसेमाणि निव्वचिंति, किं च-'अस्थि यह वणसंडा' गाहा (१०७-६६) जइ पगई एसा पुष्फाणं च दुमाणं कम्दा अकाले न पुष्फति फलंति वा, कZASRA दीप अनुक्रम [69]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy