SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक गाथा ||१|| श्रीदश-18 (ठाउँ), महिलावि ते?, मणइ-जाय पुत्तभंडं कई छड्रेमिः, पुत्तावि ते?, भणइ-किं खु खत्चाई खणाति', खत्तखाणओबि से, अण्णं कि उपन्यासोवैकालिकल खोडिपुत्ताण कम्म, खोडिपुताबि से, किहई कुलपुत्तओ बुद्धसासणे पश्चयही, एरिसं न भणियध्वं जेण अप्पाणतो मंडाविज्जइ पनयने चूणां पवयर्ण च उन्भामिज्जइ। तहा जीवचिवाए बादिणा तहा भणितवं वादे जेण न जिव्बइ परवाइणा, दुरुवणीतंति दारं गयं, तद्वस्तु१अध्ययने आहारणतहोसेत्ति दारं सम्मत्तं । इदाणि उवण्णासोबणयणेत्ति दारं, से य चउम्बिहे पण्णचे,तब्वत्यु अनवत्थु पडिणिमेट्र तदन्यहेऊ, वत्थ तव्वत्थुए उदाहरण-एगमि देवकुले कप्पडिया मिलिया, भणति-केण भे भमंतेहिं अच्छरियं किंचि दिट्ठ १, तत्थ एको | वस्तु च का कप्पडिओ भणइ-मए दिईति, जइ पुण एत्थ समणोवासओ नस्थि तो साहामि, तओ सेसएहिं भाणयं-नत्थि समणोबासओ, पच्छा IXसो भणइ-मए हिंडतेण पुष्ववेतालीए समुदस्स तडे रुक्खो महइमहंतो दिट्ठो, तस्सेगा साहा समुद्दे पइडिया, एगा थले, तत्थ जाणि पत्ताणि जले पडंति ताणि जलचराणि भवंति, जाणि घले ताणि चलचराणि भवंति, ते कप्पडिया भणति-अहो अच्छेरयं देवेण | भट्टारएण निम्मितंति, तत्थेगो सावओ कप्पडिओ सो भणइ-जाणि मज्झे पडंति ताणि कि भवंति !, ताहे सो खुद्धो भणइ-मया पुच्च चेव भणिय-जह साबगो नस्थि तो कहेमि, एवं कुस्सुईसु आपविज्जंतीमु तचो चेव ताओ चेव वत्धुओ किंचि बत्तवं जेणं | तुहिका मबंति । तहा जीवचिताएीव जाहे नाम कोवि वइसेसिगायो मज्जा-जहा एगतेणेव निच्चो जीवो, कम्दा !, जम्दा अरूबी जीबो, एत्थ दिहतो आगास, जहा आगास अरूपी तं च निच्च दीसइ तहा जीवोबि अरूवि सोवि निच्चो भविस्सइ, तम्हा निच्चो जीवोत्ति, एत्थं सो भण्णइ-जं अरूवि ते निच्चं भवदतं कह उकोचणआउंटणपसारणगमणादीणि कम्माणि, वाणिविते ॥५४॥ अरूचीणि अह अपुग्बाणि, तम्हा अणेगीतगो एम हेउत्तिकाऊण विरज्जइ, तब्वत्थुएत्ति दारं गतं । इदाणिं तदपणवत्थुएत्ति Chike दीप अनुक्रम - - - [59]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy