SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक गाथा ||१|| श्रीदश- पावयणियं कर्ज णाऊण तहारूवं सावज्जंपि कज्जेज्जा जहा उलुगेण सो परियाइओ मोरीनउलीवाराहिएबमाइआहि बिज्जाहि प्रतिलोमाबैंकालिकसा बिलकूखीकओ, एवमादि, अधम्मजुत्तेत्ति दारं गतं । इदाणि पडिलोमेत्ति दारं, तत्थ अभयपज्जोया उदाहरणं, एक्कण मापन्यास चों हिओ अबरण पडिहिओ, एयं अक्खाणयं जहा जोगसंगहेसु सिक्खाए तहा चेव भाणियचं, एवं विज्जाएवि, जइ कोऽपि परप्पवादी दुरुपनीताः भणेज्जा-मम दो रासी, तस्थ भणितब्ब-ण याणसि, तिणि रासी, ततियं रासिं ठावित्ता पच्छा बत्तव्य-दो चेव रासिणो, मया एयस्स है बुद्धि परिभ्य भाणियं जहा तिणि रासी एवमादी, पहिलोमेत्ति दारं । इदाणि अत्तुवन्नासे, जहा एगस्स रण्णो तलायं सम्वर॥ ५३ ।। " ज्जस्स आहारभूयते च तलायं वरिसे२ भरियं भिज्जइ, ताहे राया भणइ-को सो उवाओहोज्जा? जेणऽयं न भिज्जेज्जा, तत्थ एगो कबिलिओ मणूसो भणइ-जइ नवरं महाराय ! एत्थ पिंगलो कविलियातो से दाढिया से सिस्स कविलयं, से जीवंतओ चेच मोजीम ठाणे भिज्जर तमि ठाण निक्खिप्पइ तो नवरं न भिज्जद, पच्छा कुमारामच्चेण भणिय-महाराय ! एसो चेव एरिसो जारिसं| भणइ, एरिसो नत्थि अण्णो, पच्छा सो तत्थव निक्खाओ मारिता, एवं एरिस न भणितव्यं जं अप्पवधाए भवइ । तहा जीव-द चिंतापविण तारिसं साहुणा भणियध्वं जेण दुस्साहिओ वेयालो इव अप्पणो चेव बहाए भवा, एत्थ निदरिसणं जहा कोऽपि भणज्जा-एगिदिया सजीवा, कम्हा ?, जेण तेसिं फुडो उस्सासनिस्सासो दीसइ, दिद्वैतो घडो, जहा घटस्स निज्जीवत्तणेण8 उस्सासनिस्सासो नस्थि, ताण उस्सासनिस्सासो फुडो दीसइ, तम्हा एते सज्जीचा, एवमादीहिं विरुद्ध न भासितव्वं, अनुवण्णासी नाम दारं गये । इदाणि दुरुवणीतत्ति दारं, तस्थ उदाहरण-तच्चणिओ मन्छे मारतो रणा दिडा, ताहेरण्या ॥१९॥ मणिओ-कि मच्छे मारेसि, तच्चण्णिओ भणइ अबीलकं न सकेम पातुं, अरे तुम मज पियसि?, भणइ-महिलाए अस्थिओ न लहामि दीप अनुक्रम [58]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy