SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा |||| दीप अनुक्रम [8] अध्ययनं [१] उद्देशक [-1, मूलं [-] / गाथा: (१), मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] - श्रीदश वैकालिक “दशवैकालिक”- मूलसूत्र ३ (निर्युक्तिः + भाष्य | + चूर्णि:) चूर्णां १ अध्ययने ॥ ४४ ॥ भाष्यं [१-४] निर्युक्तिः [ ३८... ९४/३८-१५ “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: पवयणे जीवो दट्टयाए निच्चो पज्जहिं अणिच्चो, एत्थ दितो सोवण्णयंगुलेज्जगं, जहां सुषण्णमयस्त्र अंगुलेज्जगस्स कुंडलनेण उप्पण्णस्स उप्पाओ भवइ, अंगुलेज्जगत्तणेण विगमो, सुवण्णतणेण अबडि चैव जीवदन्यस्यवि मणस्तभावेण उप्पण्णस्स माणुसतेण उपाओ, देवादीण अण्णवरगेण विगमो भव, जीवत्तणे अवडिओ चैव तम्हा जिणपणे जीवो दब्बट्टयाए णिच्चो पज्जवेहिं अणियति, अवाओत्ति दारं गर्न। इदाणि उद्यापत्ति दारं सेो य दव्वादी चउब्विहो, तत्थ दब्बोवायो जहा धातुवाइया उदारण सुवणं करेंति एवं तारिसे संघकज्जे समुप्पण्णे उवायण जोणी पाहुडाइयं परिणीये आसयति, विज्जातिसहि वा एरिसे दरिसंह जेण उवसमेइ वेत्तावाओ जहा नावाए पुख्ववेतालीओ अवराधेयालि सम्मइ, एवं विज्जाइसएहि अद्धाणाइसु नित्थरियच्वं । कालडवाओ जहा नालियाए कालो नज्ज, एवं सुत्नत्थेहिं एत्तिएहिं परियट्टिएहि एतिओ कालो गओ भवइ, एवं जाणियन् । भावडवाए उदाहरणं, सेणिओ गया भज्जाए मण्णइ-जहा मम एगर्थमे पासादं करेहि, तेण बढइयो आणत्ता, गया कलिंगा तेहिं अडवीए महइमहालओ दुम दिडो, जेणेस परिगहिओ सो दरिसावेद जड़ अप्पाणं वा न छिंदामो, अह न देइदरिसावं तो छिंदामोति, तहा तेण रुक्खवासिणा वाणमंतरेण अभयस्स दरिसाओ दिष्णो, अहं रण्णो एगखंभं पासाद करेमि सम्बोउगंच आराम करेमि सव्यवणजातीचवेयं मा छिंदहति एवं तेण कओ पासाओ। अण्णदा एगाए मातंगीए अकाले वडाली. सा भत्तारं भइ मम बयाणि हि तदा य अकालो अबयाणे, ते ओणामणीए बिज्जाए डालं ओणामिय, अह वाणि गहियाणि, पुणो य उष्णाभिणीय उष्णाभिये, पभाए रण्णा दिई, न दीसर को एस मणूसी अइगओ, जस्स एरिसी सती सो ममं अंतरं अवि घरिसेहितिकार्ड अभयं सहावेऊण भणइ- सत्तरत्तस्स अभ्यंतरे जड़ चीरं पाणीस तो ते नत्थ [49] चतुर्विध उपायाः ॥ ४४ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy