SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक श्रीदश- वैकालिक चूर्णी १ अध्ययने गाथा ||१|| ॥४३॥ SEPEECHECRECa खममा रुद्वा, णिग्गच्छंती य गहिया चाउम्मासियखमएण पोचे, भणिया य तेण कडपूयणि! अम्हे तवच्चरणिणो ण चंदसि, क्षेत्रकालएवं कुरभोयणं वंदसित्ति, सा देवया भणह-अहयं भानखमयं वदामि, न पूयासकारपरे माणिणो वंदामि, पच्छा ते चेल्लगं तेणभावापाया | अमरिसं वहति, देवता चितइ-मा एते चेल्लगं खरंटेहिति, तो सण्णिहिता चेव अच्छामि, से ताहं पडिचोदेहामि, वितियदिवसे यह चेल्लओ संदिसावेऊण गओ तोसीणस्स, पडियागतो आलोएता चाउम्मासियखमयं निमतेइ, तेण पडिग्गहम्मि निच्छुढे, चेल्लो मणइ-मिच्छामि दुकर्ड ज तुज्झमए खेलमल्लओण पणामिओ, तंणेण उप्पराहुत्तो चेव फेडेत्ता खेलमल्लए छूई, एवं जाव मासिएणवि | |णिच्छुई, तं तेणं चेव फेडियं आउगलित्ता, लंबणं गेहामित्तिकाउं खमएण चेल्लो बा१मि गहिओ, तं तेण तस्स चेल्लगस्स अदी णमणसस्स (विसहमाणस्स) विसुद्धपरिणामस्स लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाणं कम्माण खएण उवसमेणं च केवलणाणं | समुप्पण, ताहे सा देवता भणह- कहं तुमे बंदियन्बा ? जेणेव कोहाभिभूयां अच्छह, ताहे ते खवगा संवेगसमावण्णा मिच्छामि || दुकडंति अहो बालो उवसंतो अम्हेहिं पाचकम्मेहिं आसादिओ, एवं तेसिं सुहझवसाणाणं केवलणाणं समुप्पणं, एवं अवायो कातव्या काहादीहि ॥ तहा जीवाचताए सहादाणं अवाओ दरिसिज्जइ, संवेगनिमित्तं सम्मत्तधिरीकरणनिमितंच, जहा जस्स वाहणो जीवो दण्वो खेत्तो कालो भावओ य निच्चो तस्स गुहदुक्खेहि जीवो न संजुज्जइ, संसारमोक्खो वान भवद, कह', सो तेहिं कूडत्यो अचलो मओ, अचलो सुहृदुक्खाइएहिं कारणेहिं ण परिणमइ, जो सुही तेण सुहिणा चेव भबियव्य, तहा जस्स ॥४३॥ वाइणो जीवो एगतेण अणिच्चो खणे खणे उप्पज्जइ विणस्सइ य, तस्स य सव्वसो चेव खणे खणे उप्पण्णस्स विणट्ठस्स य अवथिती वेव नस्थि, अणवद्विपस्स सुहृदुक्खपयोगो न भवइ, जम्हा एते दोण्णिवि निच्चानिच्चपक्खा असवण्णुदिहा तम्हा इह जिण दीप अनुक्रम रा [48]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy