SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [?] गाथा ||५०० ५१५|| दीप अनुक्रम [५२५ ५४०] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + | भाष्य | + चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [ ५०० ५१५/५२५-५४० ], निर्युक्ति: [ ३७० / ३६८-३६९ ], भाष्यं [ ६३ ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीदश- जोइओ सुरक्खिओ, वहा नियमिओ सम्बदुहाणं सारीरमाण साणं मुच्चतीति स सम्बदुक्खरहिओ णिव्वाणमणुतरं संतिमुवेति, वैकालिक 2 इतिसो अज्झयणपरिसमतीए, बेभि तित्थगरवयणानुगरिसणे । वितियचूलियज्झयणमेवं सम्मत्तम् || २ || चूर्णी २ चूला ॥ विवित्तचरिआ चला समत्ता ॥ चरिया य परिविवित्ता असीयणं जो य तस्स फललाभो । एते विसेसभणिया पिंडत्था चूलियज्झयणे ॥ १ ॥ सयलदसवेयालियस्स अत्योवदरिसणत्थं तु । जं आदिओं उद्दि 'जेण व जं वा पहुंचे ||२|| ॥३७९ ।। - सुत्तकारगस्स पडिणिरस्सणणिमित्तं इमा णिज्जुची गाद्दा भणिया- 'छहिं मासेहिं अधीतं' गाथा, 'छहिं' ति परिमा सद्दे 'मासेहिं' ति कालपरिसंखाणं, तेहिं छहिं मासेहिं धीतं एचिएण कालेन पढिये, अज्झयणसो सम्बंमि दस (वे) यालिए वट्टर, अहवा अज्झयणमिदं तु जं इमं अपच्छिमं चूलियज्झयणं, एयंमि अणुपुन्बीए अधीते सकलं सत्थं अधीतं भवति, 'अज्जमणगेणं' अज्जसदो सामीपज्जायत्रयणो, मणओ पुव्यमणिओ, तेण एचिउवेओ छम्मासपरियाओं अह कालगओ, अहसदो अज्झणाणतरं, 'कालगओ समाधीए' जीवनकालो जस्स गतो समाहीएत्ति, जहा तेण एतिएण चैव आराइणा भण्यतिति ॥ ग्रन्थानं ७९७० (७५७६ ) ।। चूलिका -२- परिसमाप्ता अथ उपसंहारः क्रियते [384] उपसंहारः ॥३७९॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy