SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक गाथा शत्वादि 4 ||५०० % ५१५|| श्रीदश-1 एवं अट्ठ भंगा, तत्थ पढमो भंगो पसस्था, सेसे निवारेऊण गहणं, गमणं वा, एवं जई जएज्जा, आइमोमाणविवज्जणा, वियडस्सा अमघमावैकालिका संग पारणे य णियमेण कुच्छिया बमणे सदोसा इति तदुपदारसणस्थमिदमुण्णीयते-'अमज्जमंसासि अमच्छरी ॥५०॥ साशिचूणा सिलोगो, चंडवं जो जातिमयणीयं मयकारि वा मज्ज-महुसीधुपसण्णादो, प्राणिनां सरीरावयवो मांस, तं पुण जलथलखहचराणं| २ चूला १ सत्ताणं, तमुभयं जो अंजा सो मज्जमसासि, अकारेण पडिसेहो कीरइ, अमज्जमंसासिणा भवितवं, मच्छरो-कोहो सोऽवि से म ज्जपाणे संभवइ, विणावि महुमज्जेण अमच्छरी भवेज्जा चक्कसेस, विकृति विगति चाण विमति णिविगति, मज्जमंसा पुण| ॥३७॥ विगती, तदनुसारेण सेसविगइओ नियमिज्जंति, अभिक्खणं निम्विगइंगया ये ति अप्पो कालविसेसो अभिक्खणमिति, आभि-1 ४ खणं णिब्विययं करणीयं, जहा मज्जमसाणं अच्चंतपडिसेधोन)तहा बीयाणं, केई पढति-'अभिक्खणं णिन्वितीया जोगो पडिव| ज्जिययो' इति, अभिक्खणं काउस्सग्गकारी, काउसग्गे ठियस्स कम्मनिज्जरा मवइ, गमणागमणविहाराईसु अभिक्खणं काउसग्गे 'सऊसियं नीससियं' पढियब्वा वाया, तहा 'सज्झायजोगे पयतो भवेज्ज' वायणादि बझो सज्झाओ तस्स जै विहाणं आयंबिलाइजोगो तमि वा जो उज्जमे एस जोगो, तत्थ पयत्तेण भवियचं, भवेज्जा इति अंतदीवर्ग सब्वेहि अभिसंवा | ज्झते, अमज्जमंसासी भवेज्जा एवमादि, आह-गणु पिंडेसणाए मणिय 'बहुअद्वियं पोग्गलं आणिमिसं वा बहुकंटक, आयरिओ आह-तत्थ बहुआवियं णिसिद्धमितिऽथ सव्वं णिसिद्ध, इम उस्सगं सुत्र, तं तु कारणीय, जदा कारणे गहणं तदा पडिसाडिपरिहरणत्थं सुर्त घेतव्य-न बहुपडि अद्वि)यामिति, मज्जं पातुकामस्स पीए य समायादि परिहाणि, इमसिं च अकारणे सेवानिसहण ॥३७॥ णिमित्तं भण्णइ- 'ण पडिन्न बिज्जा सयणःसणाई.' । ५०७ ॥ सिलोगो, णकारो पडिसेधे वट्टइ, पडिबवणं पडिसेहणमिति, दीप अनुक्रम [५२५ ARHAAL%AS ॐ ५४०] [377]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy