SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (४२) ཎྜཡྻཱསྦྲུསྶ |||| अनुक्रम “दशवैकालिक”- मूलसूत्र ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं (1) उद्देशक [-1, मूलं []/ गाथा: [१] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] - श्रीदशवैकालिक चूर्णां १ अध्ययने। ॥ ३० ॥ निर्युक्तिः [ ३८... ९४/३८९५ भाष्यं [१-४] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: जोगो संपओगो तेण अप्पिएण समंततो संपतो तस्स विप्पयोगाभिकखी सविसमण्णागते यावि भवइ, सतिसमण्णागते नाम चित्तनिरोहो काऊं शायद, जहा कह णाम मम एते अणिट्ठेसु विसएम सह संजोगो न होज्जत्ति, तेसु आणि विसयादिसु पओसं समावण्णो अप्पत्तेसु इट्ठेसु परमगिद्धिमावण्णो रागद्दोसवसगओ नियमा उदयकिलिनन्य पात्रकम्मरयं उदचिणाइति अस्स पढमो मेदो गतो । मणुष्णसंपयोगसंपतो तस्स अविप्पयोगाभिकखी सहसमभागए यानि भवह, सदाइसु विससु परमपमोदमावलो आणि पदोसमावण्णो तप्पच्चयस्त रागदोसं० अजाणमाणो गओ इव सलिलउल्लियंगो पावकम्मरयमलं उवचिणोतित्ति अट्टस्स वितिओ भेदो गभ २ आयकसंपयोग संपउचो तस्स विप्पयोगामिकखी सतिसमभागते, तत्थ आतंको णाम आसुकारी, तं जरो अतीसारी सू(सा) से सज्जहूओ एवमादि, आतंकगहणेण रोगोचि सूइओ चैव, सो य दहिकालिओ भवइ, तं गंडी अदुवा कोडी एवमादि, तत्थ वेदणानिमित्तं आकरोगेसु पदोसमावष्णो आरुग्गभिकंखी रागद्दोसवसगओ हाणुगओ निवसतो अशुभकम्मरयमले उपचिणोति, अदृज्ज्ञाणस्स तइओ भेदो गओ ३ परिज्झ कामभोगसंपते तस्स अविष्यजोगभिकखी सतिसमण्णागए याचि भवद, तत्थ परिज्यंति वा पत्थणंति वा गिद्धति वा अभिलासोति वा लेप्पत्ति वा कंखति वा एगट्ठा, तत्थ कामग्गहणेण सरूवा व गहिया. भोगग्गहणेण गंधरसफरिसा गहिया, एतेसिं कामभोगाणं जा पत्थणा सा परिज्झा. परिज्झिउ नाम अणुओ, जहा लोगे अमेहिं अणुगतओ अद्भुत भष्णइ एवं सोवि कामभोगपिवासाए परिभज्झाणगतो परिज्झितो भण्ण, ततो सो रागदोसोबगओ नियमा असुहकम्मबंधउत्ति भवइ, एवं चउव्विपि अहं भणियं एवं पुण अट्टज्झाणं को झायी, अविरयदेसविरय पमतसंजया व झायंति, सीसो आद--कहमेतं नज्जई जह एस अङ्कं झायइति न वा ज्ञायति ?, आयरिओ भणइ [35] अभ्यन्तरे तपसि ध्यानम् ॥ ३० ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy