SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) (४२) | चूलिका [१], उद्देशक - मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति : [३६१-३६९/३५९-३६७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] गाथा चूणों % ॥४८२ ४९९|| श्रीदश- 1 तहा यावच्चमवि अपडिवाइसणादिगुणेण पहाणं, भणिय च-'वेयावच्चं निच्च करेह तवसंजमे जयंताण । सर्व किल पडिवाई 131 उपक्रमः वकालिका यावच्च अप्पडिवाति ॥१॥'झाणं पुण पहाणमेव, कम्हा ,जेण तदायत्ता यावच्चसझायावि भवंति, अतो एतेसि पि-16 धग्गहणं कयं । 'तम्हा धम्ममि (धम्मे०), ॥३६९ ॥ गाथा, जम्हा एतेहि गुणेहि जुचो सिद्धि पावइ, तम्हा धम्म रइकारप गाणि अहम्मे अरहकारगाणि अट्ठारसट्ठाणाणि इमंभि अज्झयणे भणियाणि य साधू जाणेज्जति, णामणि फण्णा गतो । इदाणी चूला हा सुचाणुगमे सुत्समुच्चारेयचं, त च अखलियं जहा अणुओदारे, तं च मुत्तं इम, जहा-'इह खलु भो! पब्वइएण.. ॥३५२।। सूत्रं २१) इहगहणेण जिण पवरणस्स गहणं कयं, खलुसद्दो विसेसणे, किं विसेसयति , जहा जो अबधावणही वधम्मो भवइ तस्स थिरीकरणाणिमित्तं पायसो एतं अज्झयणं भासितंति विसेसयति, भो! इति आमंतण, ब्रज गतौ धातुः, अस्य धातो: ताप्रपूर्वस्य 'तक्तवतू निष्ठ' (पा. १-१-२६ ) ति क्तप्रत्ययः, ककारात स्किति लोप:' आर्द्धधातुकस्येद् बलादे' रिति (पा. ७२-३५) इडागमः परगमनं प्रवजितः, प्राणवधानृतवचनपरद्रव्यापहारेभ्यो ब्रजितः अपगतः निष्कान्तः निर्गत इत्यर्थः, प्रत्र । जितः अतस्तेन, 'उत्पन्नदुखन ''पद गती' घातुः, अस्य धातो: उत्पूर्वस्य 'तक्तवतू नि?' ति (पा. १-१-२६ ) क्तप्रत्ययः, अनुबन्धलोपः, 'रदाम्यां निष्ठातो नः' इति (पा. ८-२-४२) तकारस्य दफारस्य च नकारः, परगमनं उत्पन्ना, उप्प- नदुक्खणीत, दुक्खं दुविध-सारीरं माणसे वा, तत्थ सारीरं सीउण्हदसमसगाइ, माणसं इत्थीनिसीहियसकारपरीसहादीणं, ॥३५२॥ द एयं दुविहं दुक्खं उत्पर्म जस्स तेण उप्पण्णदुक्खेण सचरसविधे संजमे, 'अरहसमावन्नचित्तण ' समावनं नाम तमि गतं चित्तं ।। मणो अभिप्पाओ वा, संजमे अरतिसमावनचित्तो तेण संजमे अरइसमावनचित्रेण, अवहावर्ण अबसप्पणं अतिकमणं, संजमातो %4.-.-- E5%A दीप अनुक्रम [५०६५२४] % 4-2450- [357]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy