SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [...] गाथा ||४६१ ४८१|| दीप अनुक्रम [४८५५०५] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | + चूर्णिः) अध्ययनं [१०], उद्देशक [-], मूलं [ ५...] / गाथा: [४६१ - ४८१ / ४८५- ५०५ ], निर्युक्ति: [ ३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: श्रीदशवैकारिक चूणीं १रतिवाक्य चूला ॥ ३४९ ॥ वा गच्छति वा एगट्टा, भिक्खुगहणेण पुत्रवभणियभिक्खुस्स गहणं कर्य, अनुगागमा गती सिद्धी भण्णति, तं सो भिक्खू उबेइति, सावसेसकम्मो य देवलोगेसु. पुण सुकुलपच्चायासिं लदूण पच्छा सतद्बभवग्गहण भंवरतो सिज्झतित्ति, बेमि नाम तीर्थकरोपदेशात्, न स्वामिप्रायेण ब्रवीमीति । इदानीं गया णामि गिव्हियन्वे अगियिमि०॥ गाहा, सम्बेसिंपि जयाणं बहुविह यत्तव्यं णिसामेत्ता । तं सन्वनयविद्धं जं चरणगुणडिओ साहू ॥ १ ॥ अर्थः पूर्ववदिति भिक्खू अज्झयणचुणी सम्मत्ताः । एवं ताव भिवखुस्स संजमावत्थियस्स जड़ कहंचि संजमे अरती भवेज्जा, तीए अरतीए निवारणनिमित्तं विविकचरियानिमित्तं च इमाओ दो चूलाओ मण्णंति, तस्थ चूलापदस्स ताव चक्खाणं भण्णइ, संजहा-'दब्वे खेत्ते काले० ' । ३६१ ।। गाहा, चूला छविहा, जहा नामचूला ठरण० दव्य० भाव० खित्त० कालचूलति तं पुण चूलियदुर्ग उत्तरं तंतं नायन्यं, जहा आयारस्स उत्तरं तं पंच चूलाओ एवं दसवेयालियस्स दोणि चूलाओ उत्तरं तंतं भवद्द, तत्थ चूलासहस्स वक्खाणं भण्णति, तंजहा-दब्बे खेत्ते काले दसवेयालियं जाहे पढियं होति ताहे उत्तरकालं पढिज्जंति, जाहे दसवेयालियं सुतं ताहे चूलाओ सुणिज्जति, अतो उत्तरं तंतं भण्णह, तंतं नाम तंतंति वा सुत्तोति वा गंधोति वा एगट्ठा, चूलादुगं उत्तरं तंतं सुतगहियत्थं संगहणी नायब्बा, तेसिं दसवेयालिओवरड्डाणं सुतपदत्थाणं समासओ संगहिवत्थमेतं चूलादुगं, ते चेत्र संखेबओ सुत्तत्था अने य संगहिया, अतो एवं चूलादुगं तस्स दसवेयालियस्स संग्रहणी नायव्त्रा । इयाणिं पत्तेयं पत्तेयं छन्ना चूला भण्णइ, तत्थ नाम | अध्ययनं -१०- परिसमाप्तं चूलिका -९- 'रतिवाक्य' आरभ्यते [354] चू निय ॥३४०
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy