SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [...] गाथा ||४६१ ४८१|| दीप अनुक्रम [४८५ ५०५ ] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [१०], उद्देशक [-], मूलं [ ५...] / गाथा: [४६१ - ४८१ / ४८५- ५०५ ], निर्युक्ति: [ ३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: ॥ ३४८ ॥ सव्वाणि विगिच धीरत्ति, विगिंच णाम छडेज्जात, धी-बुद्धी तीए अणुगओ धीरो, वहा धम्मज्झाणरए भवेज्जा, जो एवं गुणजुत्तोस भिक्खू भज्जति । किंच 'पवे० ' ॥ ४८० ॥ वृतं, 'वेद' नाग आइक्खेति वा पवेदइति वा एगट्ठा, अज्जवग्गहण अहिंसाइलक्खणरस एवाtिeen घम्मस्त ग्रहणं कर्य, तं आयरियं धम्मपदं गिणं साधूण य पवेदेज्जा, महाभिक्षुणी वा मदानानीति वा एगट्टा, महंतो जसो सीलादिगुणेहिं मुणी य महागुणी, सुयधम्मे चरित्तधम्मे य स एवठओ साधू धम्मं कहेमाणो परमवि धम्मे टावर, तं च परमं पावेहिं कस्मेहिं पचतं पियमाणो सोयारं अत्ताणं च धम्मफलेण संजोएर, भणियं च - " निक्तिसत्यस्स हसलो सोता जह किंची कालं सोउं वज्जति नियतति वा तं कहगस्स हियं भवति " तम्हा एवं आलंच काऊण धम्मो कहेथ्यो, तहा निम्म बज्जिज्ज कुसीललिंगंति, जहा पापाओ गित्यभावाओं वा निक्खम्म निकारणे कुसीलाणं पंडुरंगाईण लिंगं वज्जेज्जा, अथवा जेण आयरिएण कुसालो संभाविज्जति तं सदा वज्जेज्जा, तहान आणि हासं हए भवेज्जा' हासकहए णाम ण ताणि कुड़गाणि कुज्जा जेण अत्रे इतीति, सो एवं गुणजुत्तो भिक्खु भवइति । इदाणिं एयस्त्र एवंविधस्स भिक्खुस्स फलं भण्णइ, संजहा- 'तं देहवासं० ॥ ४८० ॥ वृतं देहवासगहणेण ससरीरया भण्ण, तं जो इममि पञ्चकले देहवासे दीसह एवं असुती असासयं सदा जहे, जहे णाम चएज्जत्ति वृत्तं भवति, व (सो) य तं छड्डयति (ज) स्स निचरिअप्पा भवति, ण पुणे सेसोति, सो एवंपगारो भिक्खु 'छिंदित्तु जाईमरणस्स बंधणं' जात मरणं संसारो तस्स बंधणं अडविधं कर्म तं संसारबंधणं कम्मं चिंदिऊण 'उवेश भिक्खु अपुणागमं गई'ति, उचेति नाम उबेइति श्रीदश वैकालिक चणी १० [353] भिक्षुभावफलं ॥३४८ ।।
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy