SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१०], उद्देशक -1, मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक श्रीदश- चूर्णी. पटकाय रक्षा CE -- गाथा ||४६१४८१|| भिक्षु अ. ॥३४॥ N - काउं उज्जालणं ण समणुजाणेज्जा, जो एते पुढाविमादिकाए सारक्खइ स भिक्बू भवइ । आइ-णणु छज्जीवणियाए एसो अत्थो । मणिओ, जहा से पुढवि वा भित्ति वा सिलं वा लेलं वा' एवमादि, पिंडेसणाए 'पुढविजावे ण हिंसेज्जा, उदउल्लेण' एवमादि, धम्मत्थ कामाएवि वयछक्कं कायछ जहा रक्खियब्ब तहा अणि, आयारप्पणिहीए 'पुढवि भित्ति सिलं लेलु' एवमादि, सेसेसुवि अज्झयणेसुमावि पायसा एतासि परिहारो भणिओ, तो किमस्थं पुणो दसमझयणे ते चेव काया भण्णति, आयरिओं आह-अविस्सरन्ताण। होवदरिसणथं कायाण वाण पुणो पुणो गहणं कज्जा, नेण ण पुणरुतं भवइ, पितापुत्रायौषधमन्वादिवत, जहा पुतं विदसार गच्छमाणे मायापियरी अस्पाल पुत्त! अकालचरियाट्ठसंसम्गिमाइ सवपयनण परिहरेज्जत्ति, अहारतं आपसरणाणाम |चा तेहि पुणो पुणा भण्णइयतं पुणरुत्तं भना, जहाचा कोई जहण भण्णा-पुत्त ! अवसर अवसर एस सप्पोति, वाहिआ पुणा समस्थं आंसह पुणो पुणो दीज्जा, मंतो या ताब पढिज्जति जाव विसं यणा वा उपसंता, आगामिफलनिाम कारसणादिकम्म पुणा पुणा कज्जमाणं न पूणरुतं भवद एवं ताव लोगे, वेदेऽपि यथा सुत्रामण्ये-इंद्र आगच्छ हरि आगच्छ मेघातिमेष वृषणचस्ययमन गौरवास्कन्दिनाहल्याचे जार कौशिक ब्रामणगौतम व वाणसुख नामा गच्छ मपर्व स्वाहा,जहेवाणि पुणरुत्तााण नभवात है। तदा सांसस्स थिरीकरणनिमिन पुणो पुणो कायावयाणि य भत्रमाणाणि पुणरुत्ताणि न भवति, इदाणि पुण्यपस्थियं मण्णइPI'अनिलेण न बीएनपीयायए' ।। ४३३ ।। वृत्तं, अनिलो बाऊ भण्णइ तेण अनिलेण अप्पणो कार्य अचं वा किंचि तारिस राणा वियावेज्जा, 'एगग्गहणे गहणे सज्जातीयाण'मितिकाउ वीर्यपि अण्णं ण समणुजाणेज्जा, बीयम्गहणेण एका चर मूलकअन्दादी बीयपज्जवसाणो दमभेदो कक्षो भवतित्ति तम्स गहणं कयं, ताणि मुलकन्दाहोण बीयपज्जबसाणाणि हरियग्गहणण दुवा दीप अनुक्रम [४८५५०५] fhC [345]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy