SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [...] गाथा ||४६१ ४८१|| दीप अनुक्रम [४८५५०५ ] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | + चूर्णिः) अध्ययनं [१०], उद्देशक [-], मूलं [ ५...] / गाथा: [४६१ - ४८१ / ४८५- ५०५ ], निर्युक्ति: [ ३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: जमानामा सालीवीद्दिमादि कुवियं घडघडियउडचणिय आसणसणाइयंति, तेसु च दुप्पयादिसु तिगतिअपरिग्गहे णिरया सचितागि उभित्ताणि य सूजमाणा व्यक्त्रिो भवंति कई पुणे ते तिगतिगपरिग्गहे निरयत्ति ?, एतस्स अन्थस इमा वक्खाणगाथा-' करणतिए जो अतिए० ॥ ३४१ ॥ गाहा, करण कारावणअणुमोदणमहरण तिविघेण करणेण विविषेण मणवकाएण जोएण सावज्जे आरंभ आहे सरीर भोगकारणे पचत्तमाणा तह परहेतुगमवि करणतिएण भिक्षु अ० 8 जोगतिएण य सावज्जे पवत्तमाणा, एयस्स उभयस्स अड्डाए पवत्तमाणा भणिया, अण्डाएवि कंलक विधीहामित्ति अनतरं सत्तं विधति पक्खिवाए वा एवमादि, एवं अणद्वाए पवत्तमाणा तेऽवि जाय दव्वभिक्खुत्ति 'विज्जा' नाम जाणेज्जा, दव्यभि ॥३३३॥ क्खू भणिओ । इदाणि भावमिक्स इमेण गाथापुव्यद्वेण भण्णइ, तंजहा--'आगमओ उबडत्तो० ॥ ३४३ ॥ गाथा, भावभिक्खु दुविधो, जहा- आगमओ पोआगमाओं य, आगमओ जाणए उबउंचो, गोआगमओ तग्गुणसंवेदए नाम जे भिक्खगुणे संवेदय सोतरगुणसंवेदओ भण्णइ, तेण भावभिक्खुणा इहमधिगारो, सेसा उच्चारियसरिसत्तिकाऊणः परुविया, भावसिकावू भणिओ, गयं णिक्षत्तिदारं । इदाणिं णिरुत्तमिति, 'तस्स णिरुत्तं भेद० ॥३४३॥ गाथा रच्छद्धं, 'तस्स' दिवस व्यभणितस भिक्खुरस निरुतं भेदगेण भेदमेण भित्तव्वएण य तिविधं भवति, एतेसिं तिष्हविं इमं निदरिसणं- 'भत्तागमवतो.' ||३४४|| गाहा, भेता) साधू, भेदणं दुविहं बाहिरमंतरओ, मेत्तव्यं अडविहं कम्, ते च खुहं भण्णा, जम्हातं भिदइ अतो निरुतं स. भिक्खुति । किच-भितो अजुह खुदं० ॥ ३४५ ॥ गाथा, जहा खुदितो अगद भिक्ख सहा जयमाणो साधू जई भाइ, तहा संजम सत्तरसपणारं चरमाणो चरओ भग्गड़, तहा भवं चप्पगारं खमाणो खवणो मण्णइ, अहया भिक्खुसदस्स श्रीदश वैकालिक चूण १० [338] मिक्षुनिक्षेपाः ||३३३॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy