SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||३९९४१५|| २ श्रीदश लडे, उकारादेकारमपकप्य सकार: W' इति (पा. ७-१-१३) विशेषणार्थः, डेयः इति एकारस्य यकारः 'सुपि चेति है। उद्देशक: (पा. ७.३-१०२) दीर्घत्वं वधाय, फल व कीयस्त वहाय होतित्ति, कीयो नाम बसो, जहा फलेति तदा युक्त इति, उक्तंचRI' पक्षाः पिपीलिकानां फलानि तदकलमिवणवेत्राणाम् । ऐश्वर्य चापि विदुषां उत्पद्यन्ते विनाशाय ॥ १॥' जहा तस्स कीयस्स | ★ फलं वधाय भवति एवं सो बंभादीहिं आयसमुत्थेहिं इहभवे परभये विणासं पावति । किंच 'जे आवि मंदित्ति०' ॥४०॥ विनयाध्य. वृत्तं, जेत्ति अणिद्दिदुस्स गहणं, चकारो पादपूरणे, अविसहो संभावणे बट्टइ, किं संभावयति, जहा आदिल्ले अभूइभावो दोसो भणिओ तहा एत्थवि सो चेव अभूतिभावदोसो भवइ एवं संभावयति, मंदो चउन्विहो, तंजहा-नाममंदो ठवणमंदो दन्वमंदो ॥३०३॥ भावमंदो यत्ति, नामठवणाओ गयाओ, दव्वमंदो दुविहो, तंजहा-उवचए अवचए य, जहा धूलो सरीरेण उवचए, तणुओ सरीरेण अवचए, भावमंदो दुविधा, तं-उवचए अवचए य, जस्स बहुइ बुद्धि उवचए, अवचए जस्स थोवा बुद्धि, एवमादि, | तत्थ दबभावेहि अधिगारो, सेसा उचारियसरिसत्तिकाऊण परूविया, तत्थ दबमंदे जहा कोई पालो आयरिओ सम्बलक्षणोबवेओचिकाऊण ठविओ होज्जा, तमेवप्पगारं विडचा नाम जाणिऊणंति, ते मिच्छ पडिवज्जमाणो सूयाए हीलति, 'मिच्छ पडिपज्जमाणो' नाम तं गुरूहि कर्य मेरै आतिकमंतोनि, सूयाए जहा जइ वयं डहरया न होता तो ण एवं करेंता, अहवा किं| ॥३०॥ वर्य बालमिव न जाणामो । एवमादि, असयाए फुड चेव भण्णइ, जहा डहरो इमो होऊण अम्हे एवं करेइ, जदा य तुट्ठो भविस्सइ तदा न नज्जा किंपि काहिति', अजातपंखो उड्डेउमिच्छइ एवमादि, तहा भावमन्दोवि कोऽपि अप्पसुओ किंचि कारणं लक्खेऊण ठविज्जति, तमवि अप्पसुर्य नच्चा मिच्छ पडिबज्जमाणा स्याए असूयाए वा हलिंति, सूपाए जहा जइ वयं बहुस्सुया होता तो दीप अनुक्रम [४१५ tecoiroti ४३१] r [308]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy