SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत श्रीदश- बैकालिका सूत्रांक [१५...] गाथा ||३९९४१५|| चूर्णी ९अ.उ.१ ॥२९ ॥ अणुबत्तिनिमित्त विणयं कुर्वति, पुवपउचं पुण उवयारं जाव न केणइ पच्चभिण्णाओ ताप करेंति । इदाणिं एयस्स तिवि-18 अनाशाहस्स पडिरूवविणयस्स इमो उपसंहारो-गाहापुबद्धं, भगवंतो तित्वकरा चावण्णभेदभिन्न अणच्चासातणाविणयं कहेंति, ते य तनाविनय बावण्ण भेदा इमेहिं तेरसहि कारणेहिं भवति, तंजहा-'तित्थगरासिद्धकुलगण० ॥ ३२७ ॥ गाहा, वित्थकरा सिद्धा कुलं भेदाः ५२ गणो संघो किरिया नाम अस्थित्तं भण्णइ, तं०-अस्थि माया अस्थि पिया अस्थि जीवा अस्थि अजीवा एवमादि, धम्मो गाणं | समाधि निक्षेपाः णाणी आयरिया धेरा उवज्झाया गणी, एतेमि तित्थगराइणं गणिपज्जबसाणाणं तेरसई पयाणं मचिमादीणि चउरो कारणाणि कीरमाणाणि अणासायणाविणओ पावणाविधी भवति, ते य भत्तिमादी चउरो कारणा इमे, जहा-'अणासायणा य०' ॥ ३२८ ।। गाहा, अणासातणा भत्ती बहुमाणो बनसंजलया, एतेहि चउहि कारणेहिएते बावण्णा भवति, तित्थकराणं अणासायणाए जाव गणिणं अणासायणाए, एको तेरसओ अणासायणाए गओ, इदाणि भनीए भण्णइ, तंतित्थकराणं भत्ती जाव गणीणं मची, वितिओ तेरसओ, एते दोऽवि मिलिया छन्चीसा भवंति, इदाणि बहुमाणेण भण्याइ, तित्थगरेसु बहुमाणो जाव गणीणो बहुमाणो, ततितो तेरसओ, पुचिल्लाए छब्बीसाए तेरस मिलिया जाया एकूणचचालीस, इदाण वण्णसजलणयाए भण्णइ, वण्णसंजलणा णाम गुणकित्तणे, तं तित्थगराणं वनसंजलणा जाव गणीण वण्णासंजलणा, पुबिलाए एगूणचत्तालीसाए तेरस मिलिया जाया बावणति । अणासायणाविणओ गओ, गओ य ओबयारिओ विणओ ॥ इदाणि समाधी भण्याइ-सा य| ॥२९९॥ चउविधा-णामसमाधी ठषण समाधी दश्वसमाधी भावसमाधी, नामठवणाओ पूर्ववत्, दव्यसमाधी इमेण गाथापुचढूण भण्णइ, तंजहा“दब जेण व दम्वेण । ३२९ ॥ अद्धगाथा, दब्वसमाधी णाम जहा समाहिमत्तओ, जाण व दवाण मिलियाणं। दीप अनुक्रम [४१५४३१] Che + ... अत्र 'समाधि' शब्दस्य निक्षेपाः, भेदा: आदि वर्णयन्ते [304]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy